SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ ५४१ -२०] ३०. आज्ञाविचयः 1635 ) इत्यादिगुणसंदर्भसुन्दरं भव्यशुद्धिदम् । ध्यायन्तु धीमतां श्रेष्ठाः श्रुतज्ञानमहार्णवम् ।।१८ 1636 ) यज्जन्मज्वरघातकं त्रिभुवनाधीशैर्यदभ्यर्चितं । यत्स्याद्वादमहाध्वजं नयशताकीणं च यत्पठ्यते । उत्पादस्थितिभङ्गलाञ्छनयुता यस्मिन् पदार्थाः स्थिता स्तच्छीवीरमुखारविन्दगदितं दद्याच्छ तं वः शिवम् ।।१९ 1637 ) वाग्देव्याः कुलमन्दिरं बुधजनानन्दैकचन्द्रोदयं मुक्तेमेङ्गलमग्रिमं 'शिवपथप्रस्थानदिव्यानकम् । तत्त्वाभासकुरङ्गपञ्चवदनं भव्यान् विनेतुं क्षम तच्छोत्राञ्जलिभिः पिबन्तु गुणिनः सिद्धान्तवार्धेः पयः ॥२० 1635) इत्यादिगुण-इत्यादिगुणरचनासघनं सद्यः शुद्धिदम् । शेषं सुगमम् । इति सूत्रार्थः ॥१८॥ अथ श्रताशीर्वादमाह । शा० विक्रीडितम् ।। 1636) यज्जन्म-वः युष्माकं शिवं कल्याणं श्रुतं देयात् । श्रीवीरमुखारविन्दगदितं यत् जन्मज्वरघातकं त्रिभुवनाधीशैर्यत् अभ्यर्थितं स्याद्वादमहाध्वजम् । पुनः नयशताकीर्णं यत् पठ्यते । यस्मिन् पदार्थाः स्थिताः । कीदृशाः। उत्पादस्थितिव्यययुताः । इति सूत्रार्थः ।।१९।। अथ श्रुतमेवाह। 1637) वाग्देव्याः-हे गुणिनः सिद्धान्तवार्धेः समुद्रस्य पयः पिबन्तु श्रोत्राञ्जलिभिः । शिवपदप्रस्थाने दिव्यानकं दिव्यवाद्यम् । शेषं सुगमम् । इति सूत्रार्थः ।।२०।। अथ पुर्जिनवचनस्वरूपमाह । इस प्रकार जो इनको आदि लेकर अन्य अनेक गुणोंके विस्तारसे सुन्दर होकर भव्य जीवोंके लिए निर्मलता प्रदान करनेवाला है उस श्रुतज्ञानरूप महासमुद्रका श्रेष्ठ विद्वानोंको ध्यान करना चाहिए ॥१८॥ जो संसाररूप ज्वरका नाशक, तीनों लोकोंके स्वामियोंके द्वारा इन्द्र, धरणेन्द्र और चक्रवर्तीके द्वारा-पूजित, स्याद्वादरूप महाध्वजासे उपलक्षित और सैकड़ों नयभेदोंसे व्याप्त कहा जाता है, तथा जिसके भीतर उत्पाद, ध्रौव्य व व्ययरूप लक्षणसे संयुक्त पदार्थ अवस्थित हैं; वह श्री वीर जिनेन्द्रके मुखरूप कमलके द्वारा कहा गया श्रुतज्ञान आपके लिए मोक्षप्रदान करे ॥१९॥ जो आगमरूप समुद्रका जल सरस्वती देवीके कुलगृहके समान, विद्वज्जनोंके आनन्दको वृद्धिंगत करनेके लिए अनुपम चन्द्रोदय, मुक्तिका मुख्य मंगल, मोक्षमार्गमें प्रयाणकी सूचना करनेके लिए दिव्य भेरी जैसा, कुतत्त्वरूप हरिणोंके नष्ट करनेके लिए सिंहसमान तथा भव्य जीवोंको विनयशील बनाने में समर्थ है उसका गुणीजन कानरूप अंजुलियोंके द्वारा पान करें-बुद्धिमान् जनोंको कानोंसे सुनकर उस परमागमका मनन करना चाहिए ॥२०॥ १. All others except P निर्भरं for सुन्दरं । २. J धीमतो । ३. Y adds त्रिकलं after महार्णवम् । ४. M N Y°विन्दसचिवं । ५. J देयात् । ६. J शिवपदं प्रस्थान । ७. N गणिनः । ८. M सिद्धार्थ । का ॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy