SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ ५४२ ज्ञानार्णवः [३०.२१ 1638 ) येनैते विदलन्ति' वादिगिरयस्तुष्यन्ति वागीश्वरा भव्या येन विदन्ति निवृतिपदं मुश्चन्ति मोहं बुधाः । यद्वन्धुर्यमिनां यदक्षयसुखस्याधारभूतं नृणां तल्लोकत्रयशुद्धिदं जिनवचः पुष्याद्विवेकश्रियम् ॥२१ 1639 ) सर्वज्ञाज्ञां पुरस्कृत्य सम्यगर्थान् विचिन्तयेत् । यत्र तथानमाम्नातमाशाख्यं योगिपुङ्गवः ॥२२ इति ज्ञानार्णवे योगप्रदीपाधिकारे आचार्य-श्री-शुभचन्द्र विरचिते आज्ञाविचयप्रकरणम् ॥३०॥ 1638) येनैते–जिनवचः विवेकश्रियं पुष्यात् । तल्लोकद्वयशुद्धिदम् । येन एते निपतन्ति वादिगिरयः । येन योगीश्वराः* तुष्यन्ति । येन भव्या निर्वृतिपदं मोक्षं विदन्ति जानन्ति । बुधा मोहं मुञ्चन्ति। यमिनां वतिनां यद्बन्धुः। यत् अक्षयसुखस्याधारभूतं नृणां *लोकद्वयविशुद्धिदम् । इति सूत्रार्थः ॥२१।। अथ पुनरेतदेवाह । 1639) सर्वज्ञाज्ञां-सर्वज्ञानाम् आज्ञां पुरस्कृत्य सम्यगर्थान् विचिन्तयन् यत्र तध्यानमाम्नातं कथितम् । योगिपुंगवैराज्ञाख्यम् । इति सूत्रार्थः ॥२२॥ . इति श्री-शुभचन्द्राचार्यविरचिते ज्ञानार्णवसूत्रे योगप्रदीपाधिकारे पण्डितनयविलासेन साहपासा-तत्पुत्र-साहटोडर-तत्कुलकमलदिवाकर-साहऋषिदास-स्वश्रवणार्थं पण्डितजिनदासोद्यमेन कारापितम् आज्ञाविचयप्रकरणम् ।।३०।। पुराजनिष्ट सत्यार्थः दानोदारैकस्वस्तरुः । टोडरो धर्मशुद्धो [यो] ऋषिदासो जयत्यपि ॥ आशीर्वादः।। अथापायविचयमाह । - जिस जिनागमके द्वारा वादीरूप पर्वत भंग किये जाते हैं, जिसका आश्रय पाकर योगीजन सन्तोषको प्राप्त होते हैं, जिसका सहारा पाकर भव्यजन मोक्षपदको प्राप्त करते हैं, जिसका आलम्बन लेकर विद्वान् मोहका परित्याग करते हैं, जो संयमी जनोंका बन्धु हैउनका कल्याण करनेवाला है तथा जो प्राणियोंके अविनश्वर मोक्षसुखका आधारस्वरूप है; ऐसा वह दोनों लोकोंमें शुद्धि प्रदान करनेवाला जिनागम विवेकरूप लक्ष्मीको पुष्ट करे ॥२१॥ जिस ध्यानमें सर्वज्ञकी आज्ञाको आगे करके तत्पूर्वक-समीचीन पदार्थोंका विचार किया जाता है उसे श्रेष्ठ योगियोंने आज्ञाविचय नामका धर्मध्यान कहा है ॥२२॥ इस प्रकार आचार्य श्री शुभचन्द्र विरचित ज्ञानार्णव योग प्रदीपाधिकारमें आज्ञाविचय धर्मध्यानका प्रकरण समाप्त हुआ ॥३०॥ १-३ All others except P निपतन्ति....योगीश्वराः....लोकद्वय । Jain Education International For Private & Personal Use Only www.jainelibrary.org,
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy