SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ ५१० [२९.१६ ज्ञानार्णवः 1528 ) स्वात्मे तरविकल्पैस्तैः शरीरेष्वविलम्बितम् । प्रवृत्तैर्वश्चितं विश्वमनात्मन्यात्मदर्शिभिः ॥१६ 1529 ) ततः सो ऽत्यन्तभिन्नेषु पशुपुत्राङ्गनादिषु । आत्मत्वं मनुते शश्वदविद्याज्वरजिसितः ।।१७ 1530 ) साक्षात्स्वानेव निश्चित्य पदार्थांश्चेतनेतरान् । स्वस्यैव मन्यते मूढस्तन्नाशोपचयादिकम् ।।१८ 1531 ) अनादिप्रभवः सो ऽयमविद्याविषमग्रहः । शरीरादीनि पश्यन्ति येन स्वमिति देहिनः ॥१९ 1528) स्वात्मेतर-अनात्मनि आत्मदर्शिभिः । विश्वं जगत् वञ्चितुं प्रवृत्तैः । पुनः कीदृशम् । शरीरेष्ववलम्बनं स्थापितम् । तैः स्वात्मेतरविकल्पैरिति सूत्रार्थः ॥१६॥ अथात्मान्येषु आत्मत्वं दर्शयति। ____1529) ततः सोऽत्यन्त-शश्वन्निरन्तरम् । अविद्या मिथ्याज्ञानमेव ज्वरस्तेन जिह्मितो मोहितः । इति सुगमम् । इति सूत्रार्थः ॥१७|| अथ पुनरेतदेवाह । _1530) साक्षात् स्वानेव-मूढो मूर्खस्तन्नाशोपचयादिकं पदार्थनाशो वृद्धिः । स्वरूपं स्वस्यैव मन्यते । किं कृत्वा। चेतनेतरान् पदार्थान् साक्षात्स्थाने निश्चित्य निर्णयं कृत्वेति सूत्रार्थः ।।१८।। अथाज्ञानफलमाह । __1531) अनादि-सो ऽयम् अविद्याविषमग्रहः अज्ञानकदाग्रहः । ये देहिनः स्वमिति न पश्यन्ति। कीदृशो ऽज्ञानकदाग्रहः । अनादिप्रभवो ऽनादिकालजातः शरीरादीनि पश्यति । इति सूत्रार्थः ॥१९|| अथ एतदेवाह । इस प्रकार आत्मासे भिन्न उस शरीर में आत्माको देखनेवाले मिथ्यादृष्टियोंने शरीरोंके विषयमें शीघ्रतासे प्रवृत्त हुए उन स्वात्मा और परात्मारूप विकल्पोंके द्वारा समस्त लोकको ठगा है ॥१६॥ इसलिए-आत्मासे भिन्न शरीरको आत्मा समझनेके कारण वह निरन्तर अविद्यारूप ज्वरसे कुटिल ( पीड़ित ) होकर शरीरकी अपेक्षा भी प्रत्यक्षमें अतिशय भिन्न दिखनेवाले पशु (हाथी-घोड़ा आदि ). पुत्र और स्त्री आदिको स्वकीय मानता है ॥१७॥ वह मूर्ख बहिरात्मा चेतन और अचेतन पदार्थोंको प्रगट में अपना ही मानकर उनके नाश और वृद्धि आदिको अपना ही नाश और वृद्धि आदि मानता है ॥१८॥ जिस अज्ञानरूप ग्रह ( पिशाच ) से पीड़ित होकर प्राणी शरीरादि परपदार्थों को अपना माना करते हैं वह यह भयानक ग्रह अनादि कालसे उत्पन्न हुआ है ।।१९।। १. N Y आत्मेतर । २. All others except P Q ववलम्बि । ३. Qतरेतरान् । ४. M मनुते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy