SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ -१५ ] २९. शुद्धोपयोगविचारः 1524 ) अक्षद्वारैरविश्रान्तं स्वतत्त्वविमुखैर्भृशम् । व्यापृतो' बहिरात्मायं वपुरात्मेति मन्यते ॥ १२ 1525 ) सुरं त्रिदशपर्याये नृपर्याये तथा नरम् | 3 तिर्यञ्चं च तदङ्गे स्वं नारकाङ्गे च नारकम् || १३ 1526 ) वेच्यविद्यापरिश्रान्तो मूढस्तन्न पुनस्तथा । किन्त्वमूर्तं स्वसंवेद्यं तद्रूपं परिकीर्तितम् ॥१४ 1527 ) स्वशरीरमिवान्विष्य पराङ्गं च्युतचेतनम् । परात्माश्रिर्तमज्ञानी परबुद्धयाध्यवस्यति ||१५ 1524 ) अक्षद्वारैः - बहिरात्मायं वपुरात्मेति मन्यते व्यावृतः । कैः । अक्षद्वारैः । अविश्रान्तं निरन्तरम् । भृशमत्यर्थम् । स्वतत्त्वविमुखैः परमात्मतत्त्वविमुखैरिति सूत्रार्थः ||१२|| अथ देहेनात्मव्यपदेशमाह। ५०९ 1525) सुरं त्रिदश - त्रिदशपतिपर्याये सुरमित्युच्यते । नृपर्याये तथा नरमित्युच्यते । च तिर्यञ्च तदङ्गे तिर्यगङ्गे । च तदङ्गे नारकाङ्गे स्वं नारकम् इत्युच्यते । इति सूत्रार्थः ॥१३॥ स्वस्वरूपमेवाह । 1526) विद्या - मूढो मूर्खः । वेत्त्यविद्यापरिभ्रान्तः * तदात्मस्वरूपम् । पुनस्तथा । किन्तु पक्षान्तरे । अमूर्तं स्वसंवेद्यं तद्रूपं परिकीर्तितम् । इति सूत्रार्थः || १४ || अथ परमात्मानं वेत्तीत्याह । 1527 ) स्वशरीरम् - अज्ञानी परमात्मानं परबुद्ध्याध्यवस्यति । किं कृत्वा । स्वशरीरमिवान्विष्य दृष्ट्वा । पराङ्गं च्युतचेतनं नष्टचेतनम् । इति सूत्रार्थः || १५ || अथ पुनरेतदाह । आत्मस्वरूप से अतिशय विमुख-उसको विषय न करनेवाले - इन्द्रियद्वारोंसे निरन्तर व्यापृत (वर्तमान) यह बहिरात्मा शरीरको आत्मा मानता है ||१२|| अविद्या परिश्रान्त (अज्ञानी) मूर्ख बहिरात्मा देव पर्याय में अवस्थित अपनेको देव, मनुष्य पर्याय में अवस्थित अपनेको मनुष्य, तिर्यंचके शरीर में स्थित अपनेको तिर्यंच और नारकके शरीर में स्थित अपनेको नारक जानता है । परन्तु यथार्थ में वह वैसा ( देव आदि ) नहीं है । कारण यह कि उसका स्वरूप अमूर्त और स्वसंवेद्य - इन्द्रियज्ञानका विषय न हो स्वानुभव से ग्रहण करने योग्य - कहा गया है ॥ १३-१४ ॥ मूढ़ बहिरात्मा अपने शरीरके समान दूसरे प्राणीके द्वारा अधिष्ठित उसके जड़ ( चेतना - शून्य ) शरीरको खोजकर उसका परकी बुद्धिसे निश्चय करता है - उसे अन्य जीवात्मा मानता है ||१५|| Jain Education International १. Y व्यावृतो । २. N ST X Y R पर्यायैर्नृपर्यायैः । ३. J परिभ्रान्तो । ४. T चिद्रूपं, Y तद्रूपं च की । ५QMN मिवान्वीक्ष्य । ६. SJ X Y R परमात्मानमज्ञानी, F परमात्माश्रितज्ञानी । For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy