SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ ५०८ ज्ञानार्णवः 1520 ) निर्लेपो निष्कलः शुद्धो निष्पन्नो ऽत्यन्तनिर्वृतः । निर्विकल्प सिद्धात्मा परमात्मेति वर्णितैः ॥८ 1521 ) कथं तर्हि पृथक् कृत्वा देहाद्यर्थकदम्बकात् । आत्मानमभ्यद्योगी निर्विकल्पमतीन्द्रियम् ॥ ९ 1522 ) अपास्य बहिरात्मानमन्तस्तचावलम्बितः । ध्यायेद्विशुद्ध मत्यन्तपरमात्मानमव्ययम् ॥१०॥ 1523 ) संयोजयति' देहेन सहात्मानं विमूढधीः । बहिरात्मार्थं विज्ञानी पृथक् पश्यति देहिनम् ॥११ [ २९.८ तद्यथा - 1520) निर्लेपः–[ अत्यन्तनिर्वृतः अत्यन्तानन्दवान् । निर्विकल्पः संकल्पविकल्परहितः । अन्यत् सुगमम् । इति सूत्रार्थः ||८|| ] अथात्माभ्यासमाह । 1521 ) कथं तह - तर्हि योगी आत्मानं कथमभ्यसेत् तद्ध्याने कथमभ्यासं कुर्यात् । देहाद्यकदम्बकान् पृथक् कृत्वा । कीदृशमात्मानम् । निर्विकल्पमतीन्द्रियमिति सूत्रार्थः || ९ || अथ परमात्मस्वरूपमाह । ―― 1522) अपास्य - [ बहिरात्मानमपास्य त्यक्त्वा । सुस्थिरेण सुनिश्चलेन । अन्तरात्मना मनसा । अव्ययं नाशरहितम् । इति सूत्रार्थः || १० || ] दर्शयति । 1523 ) संयोजयति - विमूढधीः चिदात्मानं देहे संयोजयति । ततो बहिरात्मा ज्ञानी देहिनां पश्यति । इति सूत्रार्थः ||११| अथात्मस्वरूपमाह । Jain Education International जो कर्मरूप लेपसे रहित, शरीरसे अतिक्रान्त ( अशरीर ), शुद्ध, कृतकृत्य, अतिशय सुखी और विकल्पसे रहित हो चुका है ऐसे सिद्ध जीवको परमात्मा कहा जाता है ॥ ८ ॥ शंका- जब कि आत्मा निर्विकल्प और अतीन्द्रिय है तब योगी उसे शरीरादि बाह्य पदार्थोंके समूहसे पृथक करके उसका किस प्रकार से अभ्यास करे ? ॥९॥ उत्तर - योगी बहिरात्मबुद्धिको छोड़कर - बाह्य जड़ शरीरको आत्मा न मान करअभ्यन्तर स्वरूपका आश्रय लेकर अन्तरात्मा होता हुआ अतिशय पवित्र व अविनश्वर परमात्मा का ध्यान करे ||१०|| वह इस प्रकार से – मूढबुद्धि ( शरीरको ही आत्मा समझनेवाला ) बहिरात्मा शरीर के साथ आत्माको संयुक्त करता है - बार-बार शरीरको ग्रहण कर तब तक जन्म-मरणके दुखको सहता है । इसके विपरीत विशिष्ट ज्ञानी - विवेकी अन्तरात्मा - उस शरीरसे शरीरधारी ( आत्मा ) को भिन्न देखता है । [ इसीलिए वह उस शरीर से आत्माको पृथक भी करता हैशरीरसम्बन्धको छोड़कर मुक्त भी हो जाता है । ] || ११ || For Private & Personal Use Only १. S T X Y R शुद्धात्मा । २QMNLF कीर्तितः । ३. M वलम्बिना, All others except PM 'त्मानं सुस्थिरेणान्तरात्मना । ४. M N अच्युतम् for अव्ययं । ५. PQM तद्यथा । ६. QY संयुक्ते ( Y क्तं ) स्वशरीरेण चिदा । ७. All others except P चिदात्मानं । ८. All others except P°रात्मा ततो ज्ञानी । ९. SF J देहिनाम् । www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy