SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ ४८६ ज्ञानार्णवः 1453 ) स्मरगरलमनोविजयं समस्तरोगक्षयं वपुः स्थैर्यम् । पवनप्रचारचतुरः करोति योगी न संदेहः ॥ १४० 1454) जन्मशतजनितमुग्रं प्राणायामाद्विलीयते पापम् । नाडीयुगलस्यान्ते यतेजिताक्षस्य धीरस्य ॥ १४१ 1455 ) उक्तं च -- जलबिन्दु कुशाग्रेण मासे मासे तु यः पिवेत् । संवत्सरशतं सायं प्राणायामश्च तत्समः ॥१४१*१ ४ सिध्यति । वा न वा । कथंचित् प्रकारेण महतामपि सत्पुरुषाणामपि कालयोगेन । इति सूत्रार्थः ||१३९|| अथ पवनधारणफलमाह । 14:53 ) स्मरगरल—योगी पवनप्रचारचतुरः स्मरगरलमनोविजयं सुगमम् । करोति । समस्त रोगक्षयं करोति । वपुः स्थैर्य करोति । न संदेहः । इति सूत्रार्थः || १४० || अथ प्राणायामफलमाह । [ २६.१४० 1454 ) जन्मशत- प्राणायामात् ध्यानात् उग्रं पापं विलीयते नश्यति । यतः कारणात् । जिताक्षस्य जितेन्द्रियस्य धीरस्य नाडीयुगलस्यान्ते दक्षिणवामद्वयस्यान्ते । इति सूत्रार्थः ॥ १४१ ॥ उक्तं च शास्त्रान्तरे* । 14:55 ) जलबिन्दु - [ यः मासे मासे प्रतिमासं कुशाग्रेण जलबिन्दुं पिबेत् पिबति । तस्य फलं संवत्सरशतं यावत् कृतेन प्राणायामेन तुल्यम् । इति सूत्रार्थः ॥ १४१*१] महापुरुषोंके भी अतिशय प्रयत्न करनेपर किसी प्रकार से सिद्ध होता भी है, और कदाचित् नहीं भी सिद्ध होता है || १३९ || Jain Education International जो योगी पवनके संचार में दक्ष होता है वह कामवासना, भयानक विष और मनके ऊपर विजय प्राप्त करता है, समस्त रोगोंको नष्ट करता है तथा शरीरको स्थिर करता है; इसमें किसी प्रकारका सन्देह नहीं है || १४०॥ जितेन्द्रिय व धीर योगीके प्राणायामसे सैकड़ों जन्मोंमें उपार्जित महान् पाप दो नालियों ( एक मुहूर्त) के भीतर - अन्तर्मुहूर्त में - - नष्ट हो जाता है || १४१ ।। कहा भी है जो योगी एक-एक महीने में कुश ( काँस ) के अग्रभागसे केवल जलकी एक बूँदको सौ वर्ष से भी कुछ अधिक कालतक पीता है, प्राणायाम उसके समान है || १४११ || १. M रोग: । २. LS FX R वीरस्य । ३. PM उक्तं च । ४. F शतमासं । For Private & Personal Use Only www.jainelibrary.org.
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy