SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ ४८७ -१४१५१ ] २६. प्राणायामः इति ज्ञानार्णवे योगप्रदीपाधिकारे आचार्य-श्री-शुभचन्द्र-विरचिते प्राणायामप्रकरणम् ॥२६।। इति श्रीशुभचन्द्राचार्यविरचिते ज्ञानार्णवसूत्रे योगप्रदीपाधिकारे पण्डितनयविलासेन साहपासा-तत्पुत्र-साहटोडर-तत्कुलकमलदिवाकर-साहऋषिदास-स्वश्रवणार्थं पण्डितजिनदासोद्यमेन कारापितं प्राणायामप्रकरणम् ॥२६।। पुराभवत्पार्श्वसुनामधेयः तदीयपादाम्बुजभास्कराम्भः। सट्टोडरो धर्मधुराधुरीणः जीयादिह श्रीऋषिदाससंज्ञः ।।१।। आशीर्वादः । अथ प्राणायामानन्तरं प्रत्याहारमाह । अथ प्रत्याहारलक्षणमाह। इस प्रकार आचार्य श्री शुभचन्द्र विरचित ज्ञानार्णव योगप्रदीपाधिकार में प्राणायामप्रकरण समाप्त हुआ ॥२६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy