SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ ४८४ ज्ञानार्णवः [२६.१३२1445 ) तत्र कृतनिश्चयो ऽसौ जातीबकुलादिपुष्पमकुलेषु' । स्थिरलक्ष्यतया शश्वत्करोति वेधं वितन्द्रात्मा ।।१३२ 1446 ) कर्पूरकुङ्कुमागुरुमलयजकुष्ठादिगन्धद्रव्येषु । । वरुणपवनेन वेधं करोति लक्ष्ये स्थिराभ्यासः ॥१३३ 1447 ) केचित् पुरप्रवेशं तन्वन्ति धनं जयेन पवनेन । स हि दुर्विचिन्त्यशक्तिः प्रकीर्तितो वायुतत्त्वज्ञैः ॥१३४ 1448 ) एतेषु लब्धलक्ष्यस्ततो ऽतिसूक्ष्मेषु पत्रिकायेषु । वेधं करोति वायुप्रपञ्चसंयोजने चतुरः ॥१३५ 1445 ) तत्र कृत-तत्र श्वसने कृतनिश्चयः असौ जातीबकुलादिगन्धद्रव्येषु स्थिरलक्षतया स्थिरविट्त्वेन शश्वन्निरन्तरं वेधं करोति । इति सूत्रार्थः ॥१३२॥ अथ वरुणतत्त्वफलमाह । 1446 ) कर्पूर-वरुणः पवनवेधं करोति लक्ष्ये वस्तुनि कृताभ्यासः" । पूर्वार्धः सुगमः ॥१३३।। [अथ वायुतत्त्वफलमाह। __1447 ) केचित् पुरकेचित् योगिनः पवनजयेन पुरप्रवेशं तन्वन्ति कुर्वन्ति । हि यस्मात् । स पवनः दुर्विचिन्त्यशक्तिः अचिन्तनीयसामर्थ्यः प्रकीर्तितः कथितः । कैः। वायुतत्त्वज्ञैः। इति सूत्रार्थः ॥१३४॥ ] अथ एतस्यैव स्वरूपमाह । 1448 ) एतेषु-सूक्ष्मेषु पत्रिकायेषु वेधं करोति। कीदृशः। एतेषु पूर्वोक्तेषु लब्धलक्षः ज्ञाततत्त्वः । वायुः प्रपञ्चसंयोजने चतुरः । इति सूत्रार्थः ॥१३५॥ एतदेवाह । इस प्रकार जिसने उक्त आककी रुईके ऊपर वेधका निश्चय कर लिया है जो उसका । अभ्यास कर चका है-वह योगी आलस्यसे रहित होकर निरन्तर जाती और बकुल आदि पुष्पोंकी कलियोंपर वेध करता है ॥१३२।।। इस प्रकार लक्ष्यके विषयमें दृढ़ अभ्यासके हो जानेपर योगी वरुण नामक पवनसे कपूर, केसर, अगुरु, मलय चन्दन और कूट आदि गन्धद्रव्योंके विषयमें वेध करता है ॥१३३॥ कितने ही योगी अग्नि नामक पवनके द्वारा पुरप्रवेशको विस्तृत करते हैं। कारण यह कि वायु तत्त्वके ज्ञाता विद्वानोंने उसकी अचिन्त्य शक्तिकी प्रशंसा की है ।।१३४।। उपर्युक्त कपूर आदि गन्धद्रव्योंमें लक्ष्यके सिद्ध हो जानेपर फिर वायुके विस्तारके जोडने में प्रवीण योगी सक्ष्म पक्षियोंके शरीरमें वेध करता है॥१३५॥ १. All others except P °लादिगन्धद्रव्येषु । २. M °मागरु । ३. M N बन्धे for लक्ष्ये । ४. M N L T F कृताभ्यासः । ५. Only in P.। ६. LSX Y R ततो ऽपि सूक्ष्मेष, FK तनोति सू । ७. All others except PM वायुः प्रपञ्च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy