SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ ४८३ -१३१ ] २६. प्राणायामः 1441 ) 'पोडशप्रमितः कैश्विनिर्णीतो वायुसंक्रमः । अहोरात्रमिते काले द्वयोर्नाड्योर्यथाक्रमम् ॥१२८ 1442 ) षट्शताभ्यधिकान्याहुः सहस्राण्येकविंशतिः । अहोरात्रे नरि स्वस्थे प्राणवायोर्गमागमाः ॥१२९ 1443 ) संक्रान्तिमपि नो वेत्ति यः समीरस्य मुग्धधीः । स तत्वनिर्णयं कर्तुं प्रवृत्तः किं न लज्जते ॥१३० 1444 ) अथ कौतूहलहेतोः करोति वेधं समाधिसामर्थ्यात् । सम्यग्विनीतपवनः शनैः शनैरकतूलेषु ।।१३१ ऽन्यामधितिष्ठति । किंकृत्य । तां नाडीमुत्सृज्य त्यक्त्वा । अनिल: पवनः । इति सूत्रार्थः ।।१२७|| अथ पुनर्नाडीसंक्रमणकालमाह।. ___1441 ) षोडशप्रमितः-कैश्चित् षोडशप्रमितः काल: वायुसंक्रमो निर्णीतः । अहोरात्रमिते काले द्वयोर्नाड्योर्यथाक्रमं कालसंक्रमः । इति सूत्रार्थः ।।१२८।। अहोरात्रे संक्रमकालमाह । 1442 ) षट्शताभ्यधिकानि-अहोरात्रे नरि मनुष्ये स्वस्थे प्राणवायोर्गमागमा एकविंशतिः। अहोरात्रिसहस्राणि षट्शताभ्यधिकानि आहुः कथयामासुः । इति सूत्रार्थः ।।१२९।। अथ संक्रमणकालाज्ञानिनो मुग्धत्वमाह । ___144:3 ) संक्रान्तिमपि यः पूमान् शरीरस्थवायोः संक्रान्ति संक्रमकालं नो वेत्ति। शेषं सुगमम् । इति सूत्रार्थः ।।१३०।। अथ पुनरेतदेवाह । 1444) अथ कौतूहल-अथेत्यानन्तर्ये। कौतूहलहेतोः वेधं करोति । कस्मात् । समाधिसामर्थ्यात् शनैः अर्कमूलेषु सम्यक् विनीतपवनः । इति सूत्रार्थः ॥१३१।। अथ पुनरेतदेवाह। . ___ कितने ही आचार्योंने दिन-रात (६० घड़ी) प्रमाण कालके भीतर दोनों नाडियोंमें क्रमसे होनेवाले इस वायुके संक्रमणको सोलह बार निश्चित किया है। अभिप्राय यह कि उनके मतानुसार इस वायुका परिवर्तन दिन-रातमें दोनों नाडियोंके भीतर क्रमसे सोलह बार होता है ॥१२८॥ नीरोग मनुष्यमें प्राणवायुका जाना और आना दिन-रातके भीतर इक्कीस हजार छह सौ ( २१६००) बार निर्दिष्ट किया गया है ।।१२९।। जो मुढबुद्धि मनुष्य वायुके संक्रमणको भी नहीं जानता है वह तत्त्वका निर्णय करनेके लिए प्रवृत्त होता हुआ लज्जित क्यों नहीं होता है ? उसे अवश्य लज्जित होना चाहिए ॥१३०॥ जिस योगीने भली भाँति पवनके विषयमें अभ्यासकर लिया है वह समाधिके बलसे कौतूहलवश धीरे-धीरे आककी रुईके ऊपर वेध करता है-पवनको उसके ऊपर छोड़ता है ॥१३॥ १. P षोडशः। २. L राव्योमिते, F रात्रौ । ३. LS F KX Rशतान्यधिका....विंशति । ४. L F गमागमः, K X Y R गमागमौ। ५. K मूलेषु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy