SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ ४७७ -११०] २६. प्राणायामः 1417) ज्ञायेत यदि न सम्यग्मरुत्तदा बिन्दुभिः स निश्चयः । सितपीतारुणकृष्णैवैरुणावनिदहनपवनोत्थैः ॥१०७ 1418 ) कर्णाक्षिनासिकापुटमङ्गुष्ठप्रथममध्यमाङ्गुलिभिः । द्वाभ्यामपिधाय मुखं करणेन हि दृश्यते बिन्दुः ॥१०८ 1419 ) दक्षिणामथवा वामां यो निषेधुं समीप्सति । तदङ्गं पीडयेदन्यां नासानाडी समाश्रयेत् ॥१०९ 1420 ) अग्रे वामविभागे चन्द्रक्षेत्रं वदन्ति तत्वविदः । “पृष्ठौ च दक्षिणाङ्गे रवेस्त [देवा] दाहुराचार्याः ॥११० 1417 ) ज्ञायेत-यदि मरुद् वायु डीविषयो यदि सम्यङ् न ज्ञायेत, तदा स वायुः बिन्दुभिनिश्चयो निर्णेतव्यः। कीदृशैबिन्दुभिः। सितपीतारुणकृष्णैः शुक्लपीतारक्तश्यामैः। पुनः कीदृशैः । वरुणावनिदहनपवनोत्यैः वरुणपृथ्व्यग्निवायुजातैः । इति सूत्रार्थः ।।१०७।। अथ बिन्दुदर्शनप्रकारमाह। _____1418 ) कर्णाक्षि-कर्णाक्षिनासिकापुटम् अङ्गुष्ठप्रथममध्यमाङ्गुलिभिः पिधायावृत्य । च पुनः। द्वाभ्यामगुलिभ्यां मुखं पिधाय । हि निश्चितम् । करणेन बिन्दुर्दृश्यते ।।१०८।। पुनरेतदेवाह। 14-19 ) दक्षिणाम-दक्षिणां नाडीम् अथवा वामां यो निषेधुं समीप्सति तदङ्गम् अन्यां नासानाडी समाश्रयेत् । इति सूत्रार्थः ।।१०९॥ [ कस्य किं क्षेत्रं तदाह ।] ___1420 ) अग्रे वाम-तत्त्वविदः वामविभागे चन्द्रक्षेत्रं वदन्ति कथयन्ति । च पुनः । पृष्टौं* दक्षिणाङ्गे रवेः सूर्यस्य तदेव क्षेत्रमाहुराचार्याः । इति सूत्रार्थः ।।११०॥ अथ मण्डलानां गतिमाह । यदि वायुका भलीभाँति ज्ञान न हो सकता हो तो फिर उसका निश्चय वरुण, प्रथिवी. अग्नि और पवन मण्डलोंसे क्रमशः उत्पन्न हुई धवल, पीली, लाल और काली बिन्दुओंके द्वारा करना चाहिए ।।१०७।। दोनों अँगूठोंके द्वारा कर्णपुटोंको, प्रथम अँगुलियोंके द्वारा नेत्रपुटोंको, मध्यमा अंगलियोंके द्वारा नासिका पटोंको तथा अनामिका और कनिष्ठा अँगलियोंके द्वारा मखको ढकनेपर मनके द्वारा बिन्दु देखा जाता है-एकाग्र मनसे उपर्युक्त धवलादि बिन्दुओंको जाना जाता है ।।१०८।। जो दक्षिण अथवा वाम नाडीको रोकना चाहता है उसे उस अंगको पीड़ित करकेदबा करके-मनसे अन्य नाडीका आश्रय करना चाहिए ॥१०९॥ प्राणायाम के ज्ञाता आचार्य अग्र ( सामनेका भाग) और वाम विभागमें चन्द्रक्षेत्रको बतलाते हैं तथा पिछले भाग और दक्षिण भागमें सूर्यके क्षेत्रको कहते हैं ॥११॥ २. All others except P M N द्वाभ्यां च पिधाय । १. S T K X Y R पवनदहनोत्थैः । ३. M N यां। ४. M N पृष्ठे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy