SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ ४६६ ज्ञानार्णवः [२६.७१1376 ) भयशोकदुःखपीडाविघ्नौघपरम्परां' विनाशं च । ___ व्याचष्टे देहभृतां दहनो दाहस्वभावो ऽयम् ॥७१ 1377 ) सिद्धमपि याति विलयं सेवाकृष्यादिकं समस्तमपि । मृत्युभयकलहवैरं पवने त्रासादिकं च स्यात् ।।७२ 1378 ) सर्वे प्रवेशकाले कथयन्ति मनोमतं फलं पुंसाम् । ___ अहितमतिदुःखनिचितं त एव निःसरणवेलायाम् ।।७३ 1379 ) सर्वे ऽपि प्रविशन्तो रविशशिमार्गेण वायवः सततम् । विदधति परां सुखास्थां निर्गच्छन्तो विपर्यस्ताम् ॥७४ राज्यादिविभवसंपूर्णम् । सुगमम् । पुनः कीदृशम् । "स्वजनसुतवस्तुसारं परिजनपुत्रवस्तुसारं वरुणो योजयति । इति सूत्रार्थः ॥७०।। अथाग्निमण्डलमाह । ___-1376 ) भयशोक-अयं दाहस्वभावो दहनः देहभृतां प्राणिनां भयशोकदुःखपीडाविघ्नौधपरंपराविनाशं च व्याचष्टे कथयति । इति सूत्रार्थः ॥७१।। अथ पवनफलमाह। 1377 ) सिद्धमपि - पवने पवनमण्डले सेवाकृष्यादिकं समस्तमपि कार्य सिद्धमपि विलयं याति । मृत्युभयकलहवैरं स्यात् । च पुनः। त्रासादिकं स्यात् । इति सूत्रार्थः ॥७२॥ अथ सर्वेषां फलमाह। 1378 ) सर्वे प्रवेश-सर्वे तत्त्वाः (?) पुंसां पुरुषाणां मनोमतं फलं प्रवेशकाले कथयन्ति । निःसरणवेलायां निर्गमवेलायाम् अहितमतिदुःखनिचितं त एव कुर्वन्ति । इति सूत्रार्थः ।।७३।। अथ पूनस्तेषां [फल] माह। _1379 ) सर्वे ऽपि-पुंसां" पुरुषाणां वायवः सर्वे ऽपि रविशशिमार्गेण वामदक्षिणसुरेण परां दाहस्वरूप यह दहन वायु प्राणियों के लिए भय, शोक, दुःख, पीड़ा एवं विघ्नसमूहकी परम्पराकी तथा विनाशकी सूचना करता है ।।७१॥ पवन नामक वायुके होनेपर सेवा और कृषि आदि सब ही कार्य सिद्ध होकर भी विनाशको प्राप्त होते हैं तथा उसके होनेपर मरण, भय, कलह, वैरभाव और पीड़ा आदि उत्पन्न होती है ।।७२॥ उक्त चारों वायु मनुष्योंके लिए प्रवेशके समय-पूरक रूपसे मण्डल में प्रवेश करते समय-मनोमत (मनसे चिन्तित ) फलकी सूचना करती हैं तथा वे ही निकलते समयरेचकरूपमें मण्डलसे बाहर निकलते हुए-अतिशय दुःखसे परिपूर्ण अकल्याणकी सूचना करती हैं ॥७३॥ सब ही वायुएँ सूर्यमार्गसे ( दक्षिण नाड़ीसे ) और चन्द्रमार्गसे (वाम नाड़ीसे) प्रवेश १. N L S T F परंपराविनाशं । २. T °मपयाति । ३. M N T F X R समस्तमपि चैव । ४. L नाशादिकं । ५. All others except P मनोगतं । ६.Y निचयं । ७. L F KXY पुंसां for सततं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy