SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ 渗 -७० ] २६. प्राणायामः 1372 ) बालार्कसंनिभश्चोर्ध्वः' सावृत्तंश्चतुरङ्गुलः । अत्युष्णो ज्वलनाभिख्यः पवनः कीर्तितो बुधैः ॥६७ 1373 ) स्तम्भादिके महेन्द्रो वरुणः शस्तेषु सर्वकार्येषु । चलमलिनेषु च वायुर्वश्यादौ वह्निरुद्देश्यः || ६८ 1374 ) छत्रगजतुरगचामररामाराज्यादिसकलकल्याणम् । माहेन्द्रो वदति फलं मनोमतं सर्वकार्येषु ||६९ 1375 ) अभिमतफलनिकुरुम्बं विद्यावीर्यादिभृतिसंपूर्णम् । सुतयुवर्तिवस्तुसारं वरुणो योजयति जन्तूनाम् ॥७० 6 1372 ) बालार्क - ज्वलनाभिख्यः वह्निः पवनः बुधैः प्रकीर्तितः कथितः । कीदृशः । बालार्क - संनिभः बालसूर्यसदृशः । ऊर्ध्वः ऊर्ध्वगामी । पुनः । सावर्तः * आवर्तसहितः । पुनः कीदृशः । चतुरङ्गुलः चतुरङ्गुलप्रमाणः । पुनः कीदृशः । अत्युष्णः । इति सूत्रार्थः ||६७ || आर्या | ( 1373 ) स्तम्भादिके — स्तम्भादिके स्तम्भनादिकार्ये महेन्द्रः पार्थिवः । शस्तेषु सर्वकार्येषु वरुणः । चलमलिनेषु चञ्चलमालिन्ये कार्ये वायुः । वश्यादौ वह्निरुद्दिश्यः वक्तव्यः । इति सूत्रार्थः ||६८ || अथ पुनराह । 1374 ) छत्रगज - माहेन्द्रो पृथ्वीमण्डलो वदति । छत्रचामरगजतुरगरामाराज्यादिसकलकल्याणं फलं वदति । आतपत्रहस्तिवाजिचामरस्त्रीऐश्वर्यादिसर्वमङ्गलं फलं वदति कथयति । कीदृशं फलम् । सर्वकार्येषु मनोगतम् * । इति सूत्रार्थः ||६९ || अथ वरुणफलमाह । 1375 ) अभिमत - जीवानाम् * अभिमतफलनिकुरम्बं वाञ्छितफलकदम्बकम् । रमणी Jain Education International ४६५ जो वायु उदित होते हुए सूर्य के समान कान्तिवाला, ऊपर बहता हुआ, मण्डलाकार परिभ्रमण से उपलक्षित, चार अंगुल प्रमाणवाला और अतिशय उष्ण होता है उसे विद्वानोंने ज्वलन नामका वायु कहा 118011 स्तम्भन आदि कार्यों में पुरन्दर वायुको, उत्तम सब कार्यों में वरुण वायुको, चंचल व मलिन कार्यों में पवन वायुको और वशीकरणादि कार्योंमें ज्वलन वायुको स्वीकार करना चाहिए ||६८|| माहेन्द्र ( पुरन्दर) वायु सब कार्यों में छत्र, हाथी, घोड़ा, चँवर, स्त्री एवं राज्य आदि समस्त कल्याणकारक वस्तुओंकी प्राप्तिरूप मनको अभीष्ट फलको सूचित करता है || ६९ ॥ वरुण वायु प्राणियों के लिए विद्या एवं वीर्य आदि विभूतिसे सम्पूर्ण पुत्र व स्त्री आदि श्रेष्ठ वस्तुओंकी प्राप्तिरूप अभीष्ट फलसमूहसे संयोग कराता है ॥७०॥ १. All others except PMF श्चोर्ध्वं । २. All others except P सावर्तः । ३. All others except PM N मनोगतं । ४. All others except P निकुरम्बं । ५. MNK X Y रमणी राज्यादिविभव । ६. L FT विभव | ७. All others except PI FT संकीर्णं । ८. N T K X Y स्वजनसुतवस्तु । ९. All others except P SR जीवानां । ५९ For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy