SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ -७७] ४६७ २६. प्राणायामः 1380 ) वामेन प्रविशन्तौ वरुणमहेन्द्रौ समस्तसिद्धि करौ । इतरेण निःसरन्तौ हुतभुक्पवनौ विनाशाय ॥७५ 1381 ) अथ मण्डलेषु वायोः प्रवेशनिःसरणकालमवगम्य । उपदिशति भुवनवस्तुषु विचेष्टितं सर्वथा सर्वम् ॥७६ 1382 ) वामायां विचरन्तौ दहनसमीरौ तु मध्यमौ कथितौ । वरुणेन्द्रावितरस्यां तथाविधावेव निर्दिष्टौ ॥७७ सुखस्थां विदधति कुर्वन्ति । निर्गच्छन्ति विपर्यस्ता दुःखरूपाम् । इति सूत्रार्थः ॥७४॥ अथ पुनस्तेषां स्वरूपमाह। 1380 ) वामेन -वरुणमहेन्द्रौ पृथ्वीतत्त्ववरुणतत्त्वौ वामेन प्रविशन्तौ समस्तवृद्धिकरौ इतरेण दक्षिणेन निःसरन्तौ हुतभुपवनौ अग्निपवनौ विनाशाय भवतः। इति सूत्रार्थः ।।७५।। अथ पुनरेतदेवाह। 1381 ) अथ मण्डलेषु-योगी भुवनवस्तुषु जगत्पदार्थेषु विचेष्टितं सर्वथा प्रकारेण सर्वम् उपदिशति कथयति । किं कृत्वा । अथेत्यर्थान्तरे । मण्डलेषु पार्थिवादिषु वायोः प्रवेशनिःसरणकालमवगम्य ज्ञात्वा । इति सूत्रार्थः ॥७६।। अथ तत्त्वानां वामदक्षिणाभ्यां निर्दिशति । 1382 ) वामायां विचरन्तौ-वामायां नाड्यां दहनसमीरौ विचरन्तौ। तु पादपूरणे । मध्यमौ कथितौ। इत रस्यां दक्षिणायां वरुणेन्द्रौ अप्रभूमण्डलौ तथाविधौ मध्यमावेव निर्दिष्टौ कथितौ । इति सूत्रार्थः ॥७७।। अथ पुनर्वामदक्षिणयोर्विचारमाह। wa करती हुई निरन्तर उत्कृष्ट सुखके विश्वासको करती हैं-सुखप्राप्तिकी सूचना करती हैं तथा वे ही निकलती हुई विपरीत अवस्था (दुख) की सूचना करती हैं ।।७४।। __ वाम नासिकाके छिद्रसे प्रविष्ट होती हुई वरुण और पुरन्दर वायु समस्त अभीष्टको सिद्ध करनेवाली हैं तथा दक्षिण नासिका छिद्रसे निकलती हुई दहन और पवन नामकी दो वायु विनाशकी कारण हैं-विनाशकी सूचना करती हैं ।।७५॥ मण्डलोंमें वायुके प्रवेश और निकलने के कालको जानकर योगी लोकमें अवस्थित समस्त वस्तुओंके विषयमें सब प्रकारसे सब चेष्टाओंका उपदेश करता है ॥७६॥ वाम नासिकामें विचरण (प्रवेश व निःसरण) करनेवाली दहन और पवन नामकी ये दो वायु मध्यम कही गयी हैं तथा दक्षिण नासिकामें विचरण करनेवाली वरुण और पुरन्दर ये दो वायु उसी प्रकार मध्यम निर्दिष्ट की गयी हैं ।।७।। १. K वृद्धि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy