SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ -१८ ] २६. प्राणायामः ४५१ 1317 ) केचिज्ज्वालावलीढा हरिशरभगजव्यालविध्वस्तदेहाः केचित्क्रूरौ रिदैत्यैरदयमभिहताः शूलचक्रासिदण्डैः । भूकम्पोत्पातवात प्रलय पविघनत्रातरुद्धास्तथान्ये कृत्वा स्थैर्य समाधौ सपदि शिवपदं निष्प्रपञ्चं प्रपन्नाः ॥ १६ 1318 ) तद्वीर्यं यमिनां मन्ये न संप्रति पुरातनम् । अर्तः स्वप्ने ऽपि तोमास्थां प्राचीनां कर्तुमक्षमाः ॥ १७ 1319 ) निःशेषविषयोत्तीर्णो निर्विण्णो जन्मसंक्रमात् । आत्माधीनमनाः शश्वत्सर्वदा ध्यातुमर्हति ॥ १८ 1317 ) केचित् - केचिन्मनुष्याः ज्वालावलीढा ज्वालाव्याप्ताः । हरिशरभगजव्यालविध्वस्तदेहाः सिंहाष्टापदक रिसर्पैविध्वस्तदेहाः । केचित् क्रूरारिदैत्यैरदयं निर्दयमपि चक्रशूलासिदण्डैर्हताः । तथान्ये भूकम्पोत्पात वातप्रबल परिघनव्रातरुद्धाः । भूकम्पश्चोत्पातश्च एतादृशो वातः, प्रकर्षेण चलतीति स चासौ परिघनो मेघः तेषां व्रातः समूहः तेन रुद्धाः । अन्ये निःप्रपञ्चं शिवपदं मोक्षं मोक्षहेतुं वा प्रपन्नाः । किं कृत्वा । समाधौ स्थैर्यं कृत्वा । सपदि शीघ्रम् । इति सूत्रार्थः ||१६|| अथ यमिनां वीर्यमाह । 1318 ) तद्वीर्यम् - अहं मन्ये । संप्रति यमिनां व्रतिनां न पुरातनं तद्वीर्यम् । * अन्तःस्वप्ने ऽपि ताम् आस्थां प्राचीनां कर्तुम् अक्षमा असमर्थाः । इति सूत्रार्थः || १७|| अथ ध्यानार्हपुरुषमाह । 1319 ) निःशेष - शश्वन्निरन्तरं सर्वदा ध्यातुमर्हति ध्यानयोग्यो भवति । निःशेषविषयोत्तीर्णे सर्वविषयोत्तरिते । स निर्विघ्नः * विघ्नरहितः । जन्मसंक्रमात् आत्माधीनमनाः । इति सूत्रार्थः ||१८|| अथ ध्यानसिद्धिफलमाह । Jain Education International पूर्व कालमें कितने ही योगी अग्निकी ज्वालाओंसे चाटे जाकर उनके मध्य में पड़कर; कितने ही सिंह, अष्टापद, हाथी और सर्पके द्वारा शरीर से रहित होकर — मारे जाकर; कितने ही दुष्ट शत्रु और दैत्योंके द्वारा शूल, चक्र, तलवार और दण्डसे निर्दयतापूर्वक ताड़ित होकर ; तथा दूसरे कितने ही भूकम्प, वायु एवं प्रलयकालीन वज्र व मेघोंके समूहसे रोके जाकर ध्यानमें स्थिरताको प्राप्त करते हुए शीघ्र ही प्रतारणासे रहित मोक्षपदको प्राप्त हुए हैं ||१६|| संयमी जनोंका वह प्राचीन तेज इस समय नहीं रहा है, ऐसा मैं मानता हूँ । इसलिए वर्तमान योगी उस प्राचीन श्रद्धा (दृढ़ता) को स्वप्न में भी प्राप्त करनेके लिए समर्थ नहीं हैं ||१७|| जो समस्त विषयोंके पार पहुँच चुका है— उनकी इच्छासे रहित हो चुका है, संसार परिभ्रमणसे विरक्त हो चुका है, तथा जिसका मन सर्वदा के लिए अपने अधीन हो चुका है निरन्तर ध्यान करनेके लिए योग्य होता है ||१८|| वह १. SR क्रूरादि । २. S K X Y R°मति । ३. All others except P चक्रशूलां । ४. X खण्डैः । ५. All others except P प्रबलपवि । ६. X धैर्यं । ७. All others except PLFK तर्द्धर्यं । ८. NST X Y अथ, F K अन्तः । ९. All others except P M N T नामास्थां । १०. K निर्विघ्नो । For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy