SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ ४५० ज्ञानार्णवः [२६.१२ 1313 ) कायोत्सर्गश्च पर्यङ्कः प्रशस्तः कैश्चिदीरितः ।। देहिनां वीर्यवैकल्यात् कालदोषेण संप्रति ॥१२ 1314 ) वज्रकाया महासत्वा निष्कम्पाः सुस्थिरासनाः । सर्वावस्थास्वलं ध्यात्वा गताः प्राग्योगिनः शिवम् ।।१३ 1315 ) उपसगैरपि स्फीतैर्देवदैत्यारिकल्पितैः । स्वरूपालम्बितं तेषां न चेतश्चाल्यते क्वचित् ॥१४ 13 16 ) श्रूयन्ते संवृतस्वान्ताः स्वतत्त्वकृतनिश्चयाः । _ विषयोग्रोपसर्गाग्नि ध्यानसिद्धिं समाश्रिताः ॥१५ ___1313 ) कायोत्सर्गश्च देहिनां जीवानां कायोत्सर्गश्च पर्यश्च कैश्चिदाचार्यैः ईरितः कथितः। कस्मात् । वीर्यवैकल्याद् बलराहित्यात् । संप्रति इदानीम् । केन। कालदोषेण । इति सूत्रार्थः ।।१२।। अथासनप्रयोजनमाह । 1314 ) वज्रकायाः-अङ्गिनः प्राणिनः प्रायो बाहुल्येन शिवं गताः प्राप्ताः । शेषं सुगमम् । इति सूत्रार्थः ।।१३।। तथा सति मनश्चञ्चलत्वमाह। 1315 ) उपसर्गः-तेषां चेतः क्वचित् न चाल्यते। कीदृशं चेतः। स्वरूपालम्बितं स्वात्मस्वरूपावलम्बितम् । कैः। उपसर्गरपि स्फीतैः । देवदैत्याधिकल्पितः* देवदैत्यैरधिकं कृतैः । इति सूत्रार्थः ॥१४॥ अथ परीषहैरध्यासितैः शिवफलमाह। ___1316 ) श्रूयन्ते-थूयन्ते लोके शास्त्रे। स्वीकृतस्वान्ताः वशीकृतमनसः ध्यानसिद्धि समाश्रिताः आश्रिताः। कीदृशाः । तत्त्वकृतनिश्चयाः । उपसर्गाग्नि विषह्य सहित्वा । इति सूत्रार्थः ॥१५|| अथ पुनरेतदाह। इस समय कालके दोषसे शक्तिकी हीनता होनेसे किन्हीं आचार्योंने ध्यानके इच्छुक प्राणियोंके लिए कायोत्सर्ग और पर्यंक ये दो आसन ही प्रशस्त बतलाये हैं ॥१२।। जो पूर्वसमयके योगी वज्र जैसे दृढ़ शरीरवाले-वज्रर्षभनाराचशरीरसंहननके धारक, अतिशय बलशाली, निश्चल और स्थिर आसनवाले थे वे सब ही अवस्थाओंमें परिपूर्ण ध्यान करके मुक्तिको प्राप्त हुए हैं ॥१३॥ उन योगियोंका आत्मस्वरूपके आश्रित हुआ मन देव, दैत्य और शत्रुओंके द्वारा किये गये वृद्धिंगत (घोर ) उपसर्गों के द्वारा भी कहींपर विचलित नहीं हुआ ॥१४॥ जिन योगियोंने मनको मिथ्यादर्शनादिरूप आस्रवोंसे रहित कर लिया था तथा जिन्हें आत्मस्वरूपका निश्चय हो चुका था वे भयानक उपसर्गरूप अग्निको सहकर ध्यानकी सिद्धिके आश्रित हुए सुने जाते हैं-उनका ध्यान सफल हुआ था ॥१५।। १. All others except PM NST प्रशस्तं "दीरितं । २. N F दैत्यादि । ३. All others except P M येषां। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy