SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ ज्ञानार्णवः [२४.४२ कटुकतरफलाढ्यं सम्यगालोच्य धीर त्यज सपदि यदि त्वं मोक्षमार्गे प्रवृत्तः ॥४२ इति ज्ञानार्णवे योगप्रदीपाधिकारे आचार्य-श्रीशुभचन्द्र विरचिते आतेरौद्रप्रकरणम् ॥२४॥ चर्चाविषयीकृतम् । पुनः कीदृशम् । चित्ररूपम् । पुनः कीदृशम् । दुरितकुरुहकन्दं पापतरुकन्दम् । पुनः कीदृशम् । कटुकतरफलाढयम् । यदि त्वं मार्गे सम्यग्ज्ञानादिके प्रवृत्तः। इति सूत्रार्थः ।।४२॥ इति श्री-शुभचन्द्राचार्यविरचिते ज्ञानार्णवसूत्रे योगप्रदीपाधिकारे पण्डितनयविलासेन साहपासा तत्पुत्रसाहटोडर तत्कुलकमल-दिवाकर साहऋषिदास स्वश्रवणार्थं __ पण्डितजिनदासोद्यमेन कारापितं चतुर्थरुद्रध्यानप्रकरणम् ॥२४॥ धर्मध्यानधुराधीरः पुण्यपावो हि टोडरः। कल्याणदानमन्दारः ऋषिदासः परं जीयात् ॥१॥ आशीर्वादः । अथ धर्मध्यानमाह । प्रवृत्त हुआ है तो उनके उपर्युक्त स्वरूपका भलीभाँति विचार करके उन्हें शीघ्र ही छोड़ दे ॥४२॥ इस प्रकार आचार्य श्री शुभचन्द्र विरचित ज्ञानार्णव योगप्रदीपाधिकारमें आते-रौद्र प्रकरण समाप्त हुआ ॥२४॥ १. MN लोक्य धीरस्त्यज""॥२८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy