SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ ? -४१ ] २४. आर्तरौद्रम् ४३५ 1263 ) इत्यार्तरौद्र े गृहिणामजस्र ध्याने सुनिन्द्ये भवतः स्वतो ऽपि । परिग्रहारम्भकषायदोषैः कलङ्किते ऽन्तःकरणे विशङ्कम् ॥३९ 1264 ) क्वचित्क्वचिदेंमी भावाः प्रवर्तन्ते मुनेरपि । प्राकर्मगौरवाच्चित्रं प्रायः संसारकारणम् ||४० 3 1265 ) स्वयमेव प्रजायन्ते विना यत्नेन देहिनाम् । अनादिदृढसंस्काराद्दुर्ध्यानानि प्रतिक्षणम् ||४१ 1266 ) इति विगतकङ्कर्वणितं चित्ररूपं दुरितकुरुहकन्दं ' निन्द्यदुर्ध्यानयुग्मम् । ५ 1263 ) इत्यार्तरौद्रे – गृहिणां गृहस्थानाम् अजस्रं निरन्तरम् इति अमुना प्रकारेण आर्तरौद्रध्याने भवतः । कीदृशे । सुनिन्द्ये निन्दनीये । पुनः कीदृशे । अन्तःकरणे चित्ते विशङ्कं स्वतः स्वस्वरूपात् परिग्रहारम्भकषायदोषैः कलङ्किते । इति सूत्रार्थः ||३९|| अथ पुनस्तेषामेव स्वरूपमाह । 1264 ) क्वचित् - अमी भावाः प्रस्तावाद्रौद्रादयः मुनेरपि ज्ञाततत्त्वस्यापि क्वचित् क्वचित् प्रवर्तन्ते । कथम् । प्रायः बाहुल्यात् संसारकारणम् । कस्मात् । प्राक्कर्मगौरवात् पुरातनकर्मगौरवत्वेन चित्रमाश्चर्यमेतदिति सूत्रार्थः ॥४०॥ अथायत्नेनापि देहिनां दुर्ध्यानानि भवन्तीत्याह । 1265 ) स्वयमेव - देहिनां प्राणिनां विना यत्नेन दुर्ध्यानानि स्वयमेवात्मना प्रजायन्ते प्रतिक्षणम् । कस्मात् । अनादिदृढसंस्कारात् अनादिकालघनवासतत्त्वात् । इति सूत्रार्थः ॥४१॥ अथैतेषां त्याज्यत्वमाह । 1266 ) इति विगत - हे धीर, निन्द्यदुर्ध्यानयुग्मं निन्दनीयदुष्टध्यानद्वयं त्यज । सपदि शीघ्रम् । इति पूर्वोक्तप्रकारं सम्यगालोच्य विचार्य । इतीति किम् । विगतकलङ्कर्वीतरागैश्चचितं इस प्रकार से ये अतिशय निन्द्य आर्त और रौद्रध्यान परिग्रह, आरम्भ और कष दोषोंसे दूषित गृहस्थ जनके अन्तःकरणमें निरन्तर स्वयं ही हुआ करते हैं, इसमें शंका नहीं है ||३९|| कहीं-कहीं पर ये भाव पूर्वकृत कर्मके प्रभावसे मुनिके भी हुआ करते हैं। ठीक है - संसारका हेतु प्रायः अनेक प्रकारका है ||४०|| Jain Education International प्राणियोंके अनादि कालके दृढ़ संस्कारसे ये दुष्टध्यान प्रतिसमय प्रयत्नके बिना स्वयं ही हुआ करते हैं ॥ ४१ ॥ धीर ! निन्दनीय ये दोनों ध्यान अनेक प्रकारके स्वरूपसे संयुक्त और पापरूप वृक्षकी जड़ होते हुए अतिशय कडुवे फलों (नरकादि दुख) से व्याप्त हैं । यदि तू मोक्षमार्ग में १. Y विशन्ति । २. M किंचिदमी । ३ Y चित्तं । ४. M संसारात् । ५. MNTKXY लङ्केश्चचितं । ६. SR दुरितविपिनबीजं । For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy