SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ -३४ ] २४. आर्तरौद्रम् 1256 ) जलानलव्यालविषप्रयोगैर्विश्वासभेदप्रणिधिप्रपञ्चैः । * 3 उत्साद्य निःशेषमरातिचक्रं स्फुरत्ययं मे प्रवलः प्रतापः ||३२ 1257 ) इत्यादिसंरक्षणसं निबद्धं संचिन्तनं यत्क्रियते मनुष्यैः । संरक्षणानन्दभवं तदेतद्रौद्रं प्रणीतं जगदेकनाथैः ॥ ३३ 1258 ) कृष्णलेश्याबलोपेतं श्वभ्रपातफलाङ्कितम् । रौद्रमेतद्धि जीवानां स्यात् पञ्चगुणभूमिकम् ||३४ 1256 ) जलानल—मे मम प्रबलप्रतापः स्फुरति । किं कृत्वा । निःशेषं समस्तमरातिचक्रं वैरिसमूहम् उत्पाद्य उत्पाट्य | जलानलव्यालविषप्रयोगेः पानीयाग्निसर्पविषसंधानैः । विश्वासभेदैः प्रणिधिप्रपञ्चैः । विशेषणद्वयं सुगमम् । इति सूत्रार्थः ||३२|| अथ संरक्षणानन्दाभिधं रौद्रमुपसंहरति । 1257 ) इत्यादि - जगदेकनाथैस्तीर्थंकरैः संरक्षणानन्दभवं रौद्रं प्रणीतं कथितम् । शेषं सुगमम् । इति सूत्रार्थः ॥ ३३ ॥ इति श्री - शुभचन्द्राचार्यविरचिते 'कारापितं चतुर्थं रुद्रध्यानप्रकरणम् ॥ धर्मंध्यानधुराधीरः पुण्यपार्श्वो हि टोडरः । कल्याणदानमन्दारः ऋषिदासः श्रिये भव ॥१॥ आशीर्वादः । अथ पुना रौद्रमेवाह । 1258 ) कृष्णलेश्या – हि निश्चितम् । एतद् रौद्रध्यान जीवानां स्यात् । कीदृशम् । पञ्चगुणभूमिकं पञ्चगुणस्थानपर्यन्तम् । पुनः कीदृशम् । कृष्णलेश्याबलोपेतं कृष्णलेश्याप्रायोग्याध्यवसाययुक्तम् । पुनः कीदृशम् । श्वभ्रपातफलाङ्कितं नरकपतनचिह्नितम् । इति सूत्रार्थः ||३४|| अथ रौद्रस्य लिङ्गान्याहुः । ४३३ महान स्वामित्वको प्राप्त किया है। जल, अग्नि, सर्प और विषके प्रयोगसे तथा विश्वास उत्पन्न कराकर, फूट उत्पन्न कराकर एवं इसी प्रकारकी अन्य भी कपटपूर्ण प्रवृत्तियोंसे समस्त शत्रुसमूहको नष्ट कर देनेसे यह मेरा प्रबल प्रताप प्रगट है । इत्यादि प्रकारसे मनुष्य जो विषयसंरक्षण से सम्बन्धित विचार किया करते हैं उसे लोकके अद्वितीय अधिपति स्वरूप जिनेन्द्रदेवने संरक्षणानन्दजन्य रौद्रध्यान कहा है || २८ - ३३ || इस प्रकार ज्ञानार्णव में चतुर्थ संरक्षणानन्द रौद्रध्यानका वर्णन समाप्त हुआ । कृष्णलेश्या के सामर्थ्य से संयुक्त एवं नरकपात (अधोगति) रूप परिणामसे चिह्नित यह जीवोंका रौद्रध्यान प्रथम पाँच गुणस्थानों तक रहता है । विशेषार्थ - यहाँ उक्त चार प्रकार के रौद्रध्यानके कारण, फल और उसके अस्तित्वकी सीमाका निर्देश करते हुए जो यह बतलाया गया है कि वह कृष्णलेश्या के निमित्तसे होता है तथा उसका फल नरकगति है सो यह कथन मिथ्यात्व - सहकृत रौद्रध्यानकी प्रधानतासे किया गया है। हिंसादिके अभिप्राय व धनादि संरक्षणके विचारसे जो रौद्रध्यान पाँचवें गुणस्थानमें कदाचित् ही होता है वह सम्यग्दर्शन के सामर्थ्यसे नरकगतिका कारण नहीं होता है । कृष्णलेश्याके निर्देशसे यहाँ तीनों अशुभ श्याओं को ग्रहण करना चाहिए ॥ ३४ ॥ Jain Education International १. K उत्पाद्य | २. M स्फुरत्यलं । ३. All others except PMNT सन्निबन्धं । ४ PMY इति ज्ञानार्णवे (X) संरक्षणानन्दरौद्रं चतुर्थम् N ॥२७॥ T ॥ २९ ॥ एकोनत्रिंशत्प्रक., K चतुर्थरुद्रध्यानप्रक. । ५. MN फलान्तिकम् । ६. M भूतिकं, F भूषणं । ५५ For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy