SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ ४३२ ज्ञानार्णवः [ २४.२८1252 ) आरोप्य चापं निशितैः शरोधैनिकृत्य वैरिव जमुद्धताशम् । दग्ध्वा पुरग्रामवराकराणि प्राप्स्ये ऽहमैश्वर्यमनन्यसाध्यम् ॥२८ 1253 ) आच्छिद्य गृह्णन्ति धरां मदीयां कन्यादिरत्नानि धनानि नारी । ये शत्रवः संप्रति लुब्धचित्तास्तेषां करिष्ये कुलकक्षदाहम् ॥२९ 1254 ) सकलभुवनपूज्यं वीरवर्गोपसेव्यं स्वजनधनसमृद्धं रत्नरामाभिरामम् । अमितविभवसारं विश्वभोगाधिपत्यं प्रबलरिपुकुलान्तं हन्त कृत्वा मयाप्तम् ॥३० 1255 ) भित्त्वा भुवं जन्तुकुलानि हत्वा प्रविश्य दुर्गाण्यटवीं विलङ्घय । · कृत्वा पदं मूर्ध्नि मदोद्धतानां मयाधिपत्यं कृतमत्युदारम् ॥३१ 1252 ) आरोप्य-अहम् ऐश्वर्यं प्राप्स्ये लभिष्ये। शेषं सुगमम् । इति सूत्रार्थः ॥२८॥ पुनरेतदेवाह। 1253 ) आच्छिद्य-तेषां शत्रूणां कुलकक्षं क्षणसमूहं तस्य दाहं करिष्ये । शेषं सुगमम् । इति सूत्रार्थः ।।२९।। अथ पुनरेतदेवाह। 1254 ) सकलभुवन–हन्तेति कष्टे । मया विश्वभोगाधिपत्यं जगद्भोगराज्यमाप्तं प्राप्तम् । सकलभुवनपूज्यं सुगमम् । शेषं सर्वं सुगममिति सूत्रार्थः ।।३०।। अथ पुनरपि प्रकृतमेवाह । 1255 ) भित्त्वा भुवं-मया आधिपत्यं राज्यम् अत्युदारं प्रधानं कृतम् । शेषं सुगमम् । इति सूत्रार्थः ।।३१।। अथ स्वाभिमानपूर्वकमाह । विषयसंरक्षणानन्द-रौद्रध्यानी इस प्रकार विचार करता है-मैं धनुषको चढ़ाकर तीक्ष्ण बाणसमूहके द्वारा अतिशय प्रबल आशा रखनेवाले शत्रुओंके समूहको छेद करके और उनके पुर, गाँव व खानोंको जला करके जो ऐश्वर्य दूसरोंको अलभ्य है उसे प्राप्त करूँगा। जो शत्रु लोभयुक्त मनसे मेरी भूमिको आच्छादित करके कन्या आदि रत्नों, धन और दिव्य स्त्रियोंको ग्रहण करते हैं, मैं इस समय उनके कुलरूप वनको भस्म करूँगा। हर्ष है कि मैंने अतिशय बलवान् शत्रुओंके समूहको नष्ट करके समस्त संसारसे पूजनेके योग्य, वीर पुरुषोंके समूह द्वारा उपभोग करनेके योग्य, कुटुम्बीजन और धनसे वृद्धिंगत, रत्नों व स्त्रिय रमणीय तथा अपरिमित श्रेष्ठ वैभवसे परिपूर्ण; ऐसे समस्त भोगोंके स्वामित्वको प्राप्त किया है। मैंने पृथिवीको भेद करके प्राणिसमूहोंका घात करके, दुर्गम स्थानों (पर्वतादि) में प्रवेश करके, वनको लांघ करके और अभिमानमें चूर रहनेवाले शत्रुओंके शिरपर पादप्रहार करके १. SKR रत्नानि च दिव्यनारी । २. MNT नारीम् । ३. P दुर्गामटवीं, M दुर्गाण्युदधीन्, L F X Y दुर्गानुदधीन्, NSTKR दुर्गाण्युदधि । ४. MN मप्युदारं । Jain Education International For Private & Personal Use Only www.jainelibrary.org:
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy