SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ -२७] २४. आरौिद्रम् 1249 ) द्विपदचतुष्पदसारं धनधान्यवराङ्गनासमाकीर्णम् । वस्तु परकीयमपि मे स्वाधीनं चौर्यसामर्थ्यात् ॥२५ 1250 ) इत्थं चुरायां विविधप्रकारः शरीरिभिर्यः क्रियते ऽभिलाषः । अपारदुःखार्णवहेतुभूतं रौद्रं तृतीयं तदिह प्रणीतम् ।।२६ 1251 ) बह्वारम्भपरिग्रहेषु नियतं रक्षार्थमभ्युद्यतो यत्संकल्पपरंपरां वितनुते प्राणीह रौद्राशयः । यच्चालम्ब्य महमुन्नतमना राजेत्यहं मन्यते तत्तुर्य प्रवदन्ति निर्मलधियो रौद्रं भवाशंसिनाम् ।।२७॥ तद्यथा ___1249 ) द्विपदचतुष्पद-[ द्विपदचतुष्पदसारं पक्षिमनुष्यपशुप्रधानम् । धनं, धान्यं, धरा भूमिः, अङ्गना स्त्री। समाकीर्णं व्याप्तम् । एतादृशं परकीयमपि वस्तु चौर्यसामर्थ्यात् चौर्यवशात् मे स्वाधीनं हस्तगतम् । इति सूत्रार्थः ] ॥२५॥ अथ तृतीयरौद्रमुपसंहरति । ____1250 ) इत्थं चुरायां-एतत्तृतीयं चौर्यानन्दम् इहाधिकारे प्रणीतं कथितम् । इति सूत्रार्थः । शेषं सुगमम् ।।२६।। इति श्रीशुभचन्द्राचार्यविरचिते कारापितं चौर्यानन्दारौद्रं तृतीयं प्रकरणम् ॥ स्यात्पूर्वं परबुद्धिः साहश्रीपार्श्वराजभुवि विदितः। श्रीमत्तोडरनन्दः श्रीऋषिदासो विराजते ॥१॥ आशीर्वादः । अथ चतुर्थरौद्रभेदमाह। _____1251 ) बह्वारम्भ-निर्मलधियो रौद्र तत्तुर्यं चतुर्थं भवाशंसिनां भववाञ्छकानां प्रवदन्ति। शेषं सुगमम् । इति सूत्रार्थः ॥२७॥ तद्यथा दर्शयति । सकता है उसको मैं उत्कृष्ट योद्धाओंकी सेनाकी सहायतासे अनेक प्रकारके उपायोंको करके शीघ्र ही ग्रहण करूँगा। दुपद और चतुष्पदोंमें उत्कृष्ट तथा धन, धान्य एवं उत्तम स्त्रियोंसे व्याप्त जो भी दूसरोंकी वस्तु है, वह चोरीके बलसे मेरे स्वाधीन है-मैं उसे सरलतासे प्राप्त कर सकता हूँ । इस प्रकारसे प्राणी जो चोरीके विषय में अनेक प्रकारकी इच्छा किया करते हैं उसे यहाँ तीसरा रौद्रध्यान कहा गया है और वह अपरिमित दुखरूप समुद्रका कारणभूत है।।२४-२६।। इस प्रकार ज्ञानार्णवमें चौर्यरौद्र नामक तृतीय रौद्रध्यानका कथन समाप्त हुआ। दुष्ट अभिप्रायवाला प्राणी जो यहाँ बहुत आरम्भ और बहुत परिग्रहके विषयमें रक्षणके लिए सदा प्रयत्नशील रहता है, उसके लिए संकल्प-विकल्पोंकी परम्पराको विस्तृत करता है, तथा बड़प्पनका आश्रय लेकर मनको ऊँचा करता हुआ जो अपनेको 'मैं राजा हूँ' ऐसा समझता है; उसे निर्मल बुद्धिके धारक गणधरादि चतुर्थ रौद्रध्यान कहते हैं। वह संसारपरिभ्रमणके अभिलाषी प्राणियोंके होता है। अभिप्राय यह है कि इस रौद्रध्यानका फल दीर्घ संसार है । २७|| १. M यत्क्रियते । २. PY इति ज्ञानार्णवे चौर्यरौद्रं तृतीयं, MN चौर्यरौद्रं द्वितीयम्, LT चौर्यानन्दरौद्र तृतीयं ॥२८॥ F रौद्रध्यानस्य चौर्यानन्दं तृतीयं, K चौर्यानन्दरौद्रं प्रकरणम्, x चौर्यरौद्र तृतीयकं । ३. All others except P °मभ्युद्यते । ४. K यत्रालयमहित्व, । ५. PM तद्यथा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy