SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ ४०८ . ज्ञानार्णवः [२२.३३1179 ) 'दुष्प्रज्ञाबललुप्तवस्तुनिचया विज्ञानशून्याशया विद्यन्ते प्रतिमन्दिरं निजनिजस्वार्थोद्यता देहिनः । आनन्दामृतसिन्धुशीकरचयैर्निर्वाप्य जन्मानलं ये मुक्तेर्वेदनेन्दुवीक्षणपरास्ते सन्ति नो वा यदि ॥३३ इति ज्ञानार्णवे योगप्रदीपाधिकारे आचार्य-श्री-शुभचन्द्र विरचिते साम्यप्रकरणम् ॥२२॥ 1179 ) दुष्प्रज्ञा–प्रतिमन्दिरं निजनिजस्वार्थोद्यताः स्वस्वस्वार्थोद्यताः सावधाना विद्यन्ते । कीदृशा देहिनः । दुष्प्रज्ञाबललुप्तवस्तुनिचयाः दुर्बुद्धिबललोपितपदार्थसमूहाः। पुनः कीदृशाः । विज्ञानशन्याशया: विशिष्टज्ञानशन्यचित्ताः । एतादशाः प्रतिमन्दिरं विद्यन्ते सन्ति। ते पुरुषा यदि द्वित्रा द्वौ वा त्रयो वा द्वित्राः । ते के। ये मुक्तेर्वदनेन्दुवीक्षणपराः मोक्षस्य वदनचन्द्रदर्शनसावधानाः । किं कृत्वा । जन्मानलं जन्माग्नि निर्वाप्य विध्याप्य । कैः । आनन्दामृतसिन्धुशीकरचयैः हर्षसुधारससमुद्रबिन्दुसमूहैः । इति सूत्रार्थः ।।३३।। इति श्री-शुभचन्द्राचार्यविरचिते ज्ञानार्णवमूलसूत्रे योगप्रदीपाधिकारे पण्डितनयविलासेन साहपासा तत्पुत्रसाहटोडर तत्पुत्रसाहश्रीरिषिदासेन स्वश्रवणार्थं पण्डितजिनदासोद्यमेन कारापितं साम्यप्रकरणं समाप्तम् ॥२२॥ स्वस्वत् श्रीपार्श्वसाहः समभवदधिकं पुण्यप्राग्भारमूर्तिस्तद्वंशोद्योतनेनः परमकरणास्वच्छचेता महेभ्यः । साहश्रीटोडराह्वः सुकृतविपिने पुष्करावर्तमेघस्तत्पुत्रः श्रीविलासो जयति जगतीमण्डले रेषिदासः ।।१॥ इति आशीर्वादः । अथ पुनः साम्यस्वरूपमाह । जिन्होंने दुष्ट बुद्धिके प्रभावसे वस्तुसमूहको-उसकी यथार्थताको नष्ट कर दिया है तथा जिनका हृदय विज्ञान (विवेकबुद्धि व विशिष्ट ज्ञान) से रहित है ऐसे अपने-अपने स्वार्थमें मग्न रहनेवाले प्राणी तो घर-घरमें विद्यमान हैं-सर्वत्र पाये जाते हैं। परन्तु जो आनन्दरूप अमृतसमुद्रके जलकणोंके समूहसे संसाररूप अग्निको बुझाकर मुक्तिरूप कान्ताके मुखावलोकनमें तत्पर हैं वे हैं अथवा हैं ही नहीं हैं बहुत ही थोड़े हैं ॥३३॥ इस प्रकार आचार्य श्रीशुभचन्द्र-विरचित ज्ञानार्णव योगप्रदीपाधिकारमें साम्य प्रकरण समाप्त हुआ ॥२२॥ first verse of the next chap. / P, however, writes this on the margin at the beginning of the next Chapter; M om. १. N दुष्प्रज्ञानपि लब्धवस्तु । २. SKY R स्वार्थो दिता। ३. T जन्मज्वरं। ४. All others except P सन्ति द्वित्रा यदि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy