SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ XXIII [प्रार्तध्यानम् ] 1180 ) साम्यश्री तिनिःशङ्कं सतामपि हृदि स्थितिम् । धत्ते सुनिश्चलेध्यानसुधासंबन्धवर्जिते ॥१ 1181 ) यस्य ध्यानं सुनिष्कम्पं समत्वं तस्य निश्चलम् । मानयोर्विद्धयधिष्ठानमन्योन्यस्माद् विभेदतः ॥२ 1182 ) साम्यमेव न सद्धयानात् स्थिरीभवति केवलम् । ___ शुध्यत्यपि च कौंधकलङ्की यन्त्रवाहकः ॥३ 1180 ) साम्यश्रीः-साम्यश्रीः समतालक्ष्मीः अतिनिःशङ्क यथा स्यात् सतामपि हृदि स्थिति मर्यादां धत्ते। कीदृशे। सुनिश्चलध्यानसुधासंबन्धजिते सु [स्व] चञ्चलताध्यानामृतसंयोगरहिते । इति सूत्रार्थः ॥१।। अथानयोरन्योन्यं भेदाभेदमाह। ___1181 ) यस्य ध्यानम्-यस्य योगिनः ध्यानं वक्ष्यमाणं सुनिःकम्पं समत्वं समतारूपं निश्चलं भवति, तस्य निश्चलो (?) ऽनयोानसाम्ययोः भेदतः अधिष्ठानं न । अन्योन्यं परस्परमधिष्ठानमवस्थितं स्यात् । तत्र विधिरस्तिस्त्वम् ( ? ) इति सूत्रार्थः ।।२।। अथ ध्यानसाम्ययोः परस्परं शुद्धिमाह। 1182 ) साम्यमेव—सद्ध्यानात् प्रधानध्यानात् केवलं साम्यमेव न स्थिरीभवति । अपि च पक्षान्तरे। यन्त्रवाहको जीवः शुध्यति । कीदृशः । कर्मांधकलङ्की कर्मसमूहकलङ्कवान् । इति सूत्रार्थः ॥३।। अथ समत्वे शुद्धध्यानमाह। समतारूप लक्ष्मी अतिशय स्थिर ध्यानरूप अमृतके सम्बन्धसे रहित सत्पुरुषोंके भी हृदयमें निर्भयतापूर्वक स्थितिको नहीं धारण करती है। अभिप्राय यह है कि जब प्राणीका हृदय स्थिर ध्यानमें उद्यत होता है तब ही वह समताभाव उसके हृदयमें अवस्थित होता है ॥१॥ जिसका ध्यान अतिशय निश्चल है उसीके स्थिर साम्यभाव होता है। इन दोनोंके परस्परके भेदसे-एककी दूसरे के विना-उनकी स्थिति सम्भव नहीं है, ऐसा निश्चय करना चाहिए ॥२॥ समीचीन ध्यानसे केवल साम्यभाव ही स्थिर नहीं होता है, बल्कि, कर्मसमूहसे मलिन हुआ यह शरीरधारी आत्मा उससे शुद्ध होता है ॥३॥ १. M शाम्य । २. F सुनिश्चलाम् । ३. M N समस्तं । ४. All others except P नानयोः । ५. All others except P न्योन्यं स्यात । ६. M N L विभेदवत । ७. N ध्यानं । . ५२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy