SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ४०७ -३२] २२. साम्यवैभवम् 1176 ) चलत्यचलमालेयं कदाचिदैवदोषतः । नोपसगैरपि स्वान्तं मुनेः साम्यप्रतिष्ठितम् ॥३० 1177 ) उन्मत्तमथ विभ्रान्तं दिग्मूढं सुप्तमेव वा । साम्यस्थस्य जगत्सर्वं योगिनः प्रतिभासते ॥३१ 1178 ) वाचस्पतिरपि ते यद्यजस्र समाहितः। वक्तुं तथापि शक्नोति न हि साम्यस्य वैभवम् ॥३२ स्तुतिः कृता, तेनैव शपनं कृतम् । तथैव कर्दमे कुङ्कमे वा पङ्कचन्दनले साम्यलीलाविलासं कलयति । तथा पल्यड्के कण्टकाग्रे, दृषदि पाषाणे, शशिमणौ, पट्टकूले, चर्मचीनांशुकेषु चर्मवस्त्रे तथा शीर्णाङ्गे जर्जरिताङ्गे दिव्यनार्यां दिव्यरूपस्त्रियां सो ऽयं चित्तं साम्यलीलाविलासं कलयति । इति सूत्रार्थः ।।२९।। अ [थ मुनेश्चित्तं अचल ] माह। 1176 ) चलत्यचल-इयम् अचलमाला पर्वतसमूहः कदाचिदैवयोगतः तथोपसर्गरपि मुनेः स्वान्तं चित्तं साम्यप्रतिष्ठितम् । इति सूत्रार्थः ॥३०॥ अथ साम्यस्थस्य योगिनो जगत्प्रतिभासकारणमाह। ___1177 ) उन्मत्तमथ-योगिनः सर्वं जगत् प्रतिभासते। कीदृशस्य मुनेः। साम्यस्थस्य समतास्थितस्य। कीदृशम् । उन्मत्तं पीतमदिरावतो विवेकाभावात् उन्मत्तता जगतः। पुनः कीदृशम् । अथेति पक्षान्तरे। विभ्रान्तं विशेषेण भ्रान्तं भ्रमयुक्तम् । पुनः कीदृशम् । दिङ्मूढम् । स्वगतेः परिज्ञानाभावात् । वा अथवा। सुप्तं नष्टसकलज्ञानपदार्थत्वात्। इति सूत्रार्थः ॥३१॥ अथ साम्यवैभवस्यावक्तव्यतामाह। ___1178 ) वाचस्पतिरपि—साम्यस्य वैभवं माहात्म्यं वाचस्पतिः बृहस्पतिरपि यदि अजस्रं निरन्तरं न शक्नोति समर्थो भवति । इति सूत्रार्थः ॥३२।। अथ योगिनामल्पत्वमाह । नहीं छुआ गया है वही एक यह कुशल योगी समताभावकी लीलाके विलासका अनुभव करता है। तात्पर्य यह कि जो इष्ट व अनिष्ट प्रतिभासित होनेवाले पदार्थों के विषयमें कभी राग व द्वेषको नहीं करता है उसे ही उत्कृष्ट साम्यभावके आश्रयसे होनेवाले निराकुल सुखका अनुभव हुआ करता है ॥२९॥ दैवके दोषसे कदाचित् यह पर्वतपंक्ति भले ही विचलित हो जाय, परन्तु साम्यभाव में प्रतिष्ठित-उसका आश्रय लेनेवाला-मुनिका मन उपद्रवों के द्वारा भी कभी विचलित नहीं होता है ॥३०॥ ___ जो योगी साम्यभावका आश्रय ले चुका है उसको समस्त जगत् उन्मत्त (पागल), विपरीतताको प्राप्त, दिशाको भूला हुआ अथवा सोया हुआ जैसा प्रतिभासित होता है ॥३१।। यदि बृहस्पति भी एकाग्रचित्त होकर निरन्तर इस साम्यभावके वैभवकी प्ररूपणा करे तो वह भी उसके वैभवका वर्णन नहीं कर सकता है ॥३२॥ १. All others except P M N दैवयोगतः । २. J साम्यं । ३. T च for वा। ४. N L S T F R read oumas etc, at the end of this chapter, others read this verse as the Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy