SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ४०६ ज्ञानार्णवः 1174 ) नोSरण्यान्नगरं न मित्रमहिताल्लोष्टान्न जाम्बूनदं न खग्दामं भुजंगमान्न दृषदस्तल्पं शशाङ्कोज्ज्वलम् । यस्यान्तःकरणावलम्बि कलयत्युष्कृष्टतामीषद - प्यार्यास्तं परमोपशान्तपदवीमारूढमाचक्षते ॥ २८ 1175 ) सौधोत्सङ्गे श्मशाने स्तुतिशपनविधौ कर्दमे कुङ्कुमे वा पल्यङ्के कण्टकाग्रे दृषदि शशिमणौ चर्मचीनांशुकेषु । 'शीर्णा दिव्यनार्यामसमशमवशाद्यस्य चित्तं विकल्पै [ २२.२८ लीढं सोऽयमेकः कलयति कुशलः साम्यलीलाविलासम् ॥२९ 1174 ) नो ऽरण्यात् - यस्य योगिनः अन्तःकरणं चित्तं कलया लेशमात्रेण ईषदपि स्तोकमपि उत्कृष्टतां न बिर्भात । अरण्याद् वनान्नगरं नोत्कृष्टतां कलया लेशमात्रेण बिभर्ति | अहितात् शत्रोः मित्रं नोत्कृष्टतां बिर्भात । यस्यान्तःकरणं चित्तम् इति सर्वत्र योज्यम् । लोष्टात् पाषाणात् जाम्बूनदं स्वर्णं नोत्कृष्टतां बिर्भात । भुजङ्गमात् सर्पात् स्रग्दाम पुष्पादिदाम नोत्कृष्टतां बिर्भात । दृषदः शिलायाः तल्पं शय्या नोत्कृष्टतां बिर्भात । कीदृशं तल्पम् । शशाङ्कोज्ज्वलम् । आर्या विद्वांसः तं योगिनम् आचक्षते कथयन्ति । कीदृशं तम् । परमोपशान्तपदवीं प्रकृष्टोपशमश्रेणिम् आरूढम् आरोहितम् । इति सूत्रार्थः ||२८|| अथ शमलीलावतां स्वरूपमाह । 1175 ) सौधोत्संगे - अयं स एकः । कीदृशः । कुशलः चतुरः । स इति कः । यस्य चिसं विकल्पैः संकल्पैर्नालीढम् । कस्मात् । असमशमवशात् । असदृशोपशमवशात् । क्व । सौधोत्संगे धवलगृहे, श्मशाने । साम्यलीलाविलासम् इति सर्वत्र योज्यम् । तथा स्तुतिशपनविधौ, केनचित् जिसके अन्तःकरणका अवलम्बन लेकर नगर वनकी अपेक्षा, मित्र शत्रुकी अपेक्षा, सुवर्ण ढेलेकी अपेक्षा, माला सर्पकी अपेक्षा, तथा चन्द्रमाके समान निर्मल शय्या पत्थरकी अपेक्षा किंचित् भी उत्कृष्टताका अनुभव नहीं कराती है; उसे पूज्य पुरुष अतिशय उपशान्त बतलाते हैं । अभिप्राय यह है कि जो नगरादिको अभीष्ट समझकर उपादेय तथा उनके विपरीत वनादिको अनिष्ट समझकर हेय नहीं मानता है, किन्तु दोनोंके ही विषय में समताभावका आश्रय लेता है; उसके ही कषायोंका उत्कृष्ट उपशम समझना चाहिए ||२८|| Jain Education International जिसका मन असाधारण समताभाव के प्रभाव से प्रासाद के मध्यभाग व श्मशान में, स्तुति व शाप में, कीचड़ व केसरमें, पलंग व काँटेकी नोकमें, पत्थर व चन्द्रकान्त मणिमें, चमड़ा व रेशमी वस्त्रमें तथा गलितशरीर व दिव्य स्त्रीके विषयमें राग-द्वेषरूप विकल्पोंसे १. M N T F नारण्यात् । २. M N स्रग्भीमभुज । ३. M N J न्तःकरणं, All others except P करणेत या नोत्कृष्टता । ४. L प्यार्यास्ते । ५. M Y शान्तिपदवीं । ६. All others except PM Y शीर्णाङ्के । For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy