SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ १ -२७ ] २२. साम्यवैभवम् वैराण्याजन्मजातान्यपि गलितमदा जन्तवो ऽन्ये त्यजन्ति श्रित्वा साम्यैकरूढं प्रशमितकलुषं योगिनं क्षीणमोहम् ॥ २६ 1173 ) एकः पूजां रचयति नतेः पारिजातप्रसूनैः क्रुद्धः कण्ठे क्षिपति भुजगं हन्तुकामस्ततो ऽन्यः । तुल्या वृत्तिर्भवति च तयोर्यस्य नित्यं स योगी साम्यारामं विशति परमज्ञानिदेत्तावकाशम् ॥ २७ जन्मपर्यन्तोत्पन्नानि । अपिशब्दाद्वैरस्य दीर्घकालत्वं सूचितम् । कीदृशा जन्तवः । गलितमदाः नष्टाहंकाराः । किं कृत्वा । योगिनं श्रित्वा । कीदृशम् । साम्यैकरूढम् उपशमैका रोहितम् । पुनः कीदृशम् । प्रशमितकलुषं प्रकर्षेण शामितपापम् । पुनः कीदृशम् । क्षीणमोहं नष्टमोहनीयम् । के ते । जन्तवो वैराणि त्यजन्ति । सारङ्गी हरिणी सिंहशावं सिंहबालं स्पृशति परामृशति । कया । सुधिया । कस्मात् । प्रणयपरवशात् स्नेहतरालसात् । इति सर्वत्र योज्यम् । केकिकान्ता मयूरस्त्री भुजङ्गं सर्पसुतधिया स्पृशति । इति सूत्रार्थः ||२६|| अथ योगिनः साम्यरूपमाह । 1173 ) एकः पूजां स योगी साम्यारामं साम्यवनं प्रविशति । कीदृशं साम्यारामम् । परमज्ञान * दत्तावकाशं प्रकृष्टज्ञाने दत्तावकाशम् । स इति कः । एको नरः * । यस्य योगिनः पारिजातप्रसूनैः कल्पद्र ुमपुष्पैः पूजां रचयति । कीदृश एकः । नतः नम्रीभूतः सन् । ततो ऽन्यः पुरुषः कण्ठे भुजङ्गं सर्प क्रुद्धः सन् क्षिपति । किं कर्तुकामः । हन्तुकामो मारणोद्यतः । यस्य नित्यं पूजकहन्तुकयोः तुल्या वृत्तिर्भवति । चकारः पक्षान्तरसूचकः । इति सूत्रार्थः ||२७|| अथान्तःकरणशुद्धस्य साम्यभावमाह । ४०५ भावको प्राप्त कर लिया है उसका आश्रय पाकर मृगी सिंहके बच्चेको पुत्रके समान स्नेहसे स्पर्श करती है, गाय व्याघ्रके बच्चेसे बछड़े के समान प्रेम करती है, बिल्ली हंसके बच्चे से स्नेह करती है, तथा मयूरी स्नेहके वशीभूत होकर सर्पका स्पर्श करती है । इसी प्रकार अन्य प्राणी भी अभिमानसे रहित होकर उक्त योगीके प्रभावसे जन्मसे उत्पन्न हुए भी वैरभावको छोड़ देते हैं ||२६|| एक मनुष्य तो नम्र होकर पारिजात पुष्पोंके द्वारा पूजाको रचता है और इसके विपरीत दूसरा क्रोधको प्राप्त होकर घात करनेकी इच्छासे गलेमें सर्पको डालता है । इन दोनोंके विषय में जिसका व्यवहार सर्वदा समान होता है - जो पूजा करनेवाले के ऊपर प्रसन्न नहीं होता और सर्प डालनेवालेके ऊपर क्रोधको प्राप्त नहीं होता है- वह योगी उत्कृष्ट ज्ञानियोंके लिए जिसमें स्थान दिया गया है ऐसे समताभावस्वरूप उद्यान में प्रवेश करता है ||२७|| १.JKXYR नरः । २. All others except P ज्ञान । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy