SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ -१७] २२. साम्यवैभवम् ४०१ 1161 ) यः स्वभावोत्थितां साध्वीं विशुद्धिं स्वस्य वाञ्छति । स धारयति पुण्यात्मा समत्वाधिष्ठितं मनः॥१५ 1162 ) तनुत्रयविनिर्मुक्तं दोषत्रयविवर्जितम् । यदा वेश्यात्मनात्मानं तदा साम्ये स्थितिभवेत् ॥१६ 1163 ) अशेषपरपर्यायैः परद्रव्यैर्विलक्षणम् । निश्चिनोति यदात्मानं तदा साम्यं प्रसूयते ॥१७ साम्यभावितभावानां साम्यवासितचित्तानाम् । अहं मन्ये तत्सुखं ज्ञानसाम्राज्यसमत्वं तुल्यताम् अवलम्बते आश्रयते । इति सूत्रार्थः ॥१४॥ अथ समयुक्तस्य स्वरूपमाह। _1161 ) यः स्वभावोत्थितां यः पुमान् तस्यात्मनः विशुद्धि वाञ्छति। कीदृशीम् । स्वभावोत्थिताम् । पूनः कीदशीम् । साध्वीं समीचीनाम् । स पुमान् पुण्यात्मा समत्वाधिष्ठितम् उपशमाश्रितं धारयति । इति सूत्रार्थः ॥१५॥ अथ साम्यस्थितिप्रकारम् आह । 1162 ) तनुत्रय-यदा यस्मिन् समये आत्मना आत्मानं वेत्ति जानाति । कीदृशम् । तनुत्रयविनिर्मुक्तम् औदरिकवैक्रियकार्मणशरीररहितम् । पुनः कीदृशम् । दोषत्रयविवजितम् , जन्ममृत्युजरा-रागद्वेषमोह-मिथ्यादर्शनमिथ्याज्ञानमिथ्याचारित्राणि वा, तैर्विवर्जितं त्यक्तम् । तदा साम्ये स्थितिर्भवेदिति सूत्रार्थः ॥१६॥ अथ साम्योत्पत्तिमाह। 1163 ) अशेषपर—यदा आत्मानं स्वस्वरूपेण निश्चिनोति निर्णयति। कीदृशमात्मानम् । परद्रव्यैः शरीरादिभिविलक्षणं रहितम् । कीदृशैः परद्रव्यैः । अशेषपरपर्यायैः समस्तपरपर्यायैः । तदा साम्यं प्रसूयते उत्पद्यते । इति सूत्रार्थः ॥१७॥ अथ समत्ववतो सौख्यादिकमाह । अभिप्राय यह है कि केवलज्ञानके प्राप्त होनेपर जो जीवको सुख होता है लगभग वैसा ही सुख अन्य बाह्य पदार्थों के विषयमें राग-द्वेषबुद्धि न करनेवाले सत्पुरुषोंको भी प्राप्त होता है ॥१४॥ जो पवित्र जीव अपनी ( आत्माकी ) स्वभावसे उत्पन्न हुई उत्तम विशुद्धिकी इच्छा करता है वह समताभावसे परिपूर्ण मनको धारण करता है। अभिप्राय यह है कि मनके समताभावसे अधिष्ठित हो जानेपर जीव अपनी स्वाभाविक सर्वोत्कृष्ट विशुद्धिको प्राप्त कर लेता है ॥१५॥ जब जीव अपनी आत्माको आत्माके द्वारा औदारिक, तैजस व कार्मण इन तीन शरीरोंसे तथा राग, द्वेष व मोह इन तीन दोषोंसे भी रहित जानता है तब उसका साम्यभावमें अवस्थान होता है ॥१६।। जब जीव समस्त भिन्न पर्यायोंसे तथा परद्रव्योंसे विलक्षण-भिन्न स्वरूपवालीअपनी आत्माका निश्चय करता है तब उसके साम्यभाव उत्पन्न होता है ॥१७॥ १. M स्थिरीभवेत् । २. S T J K R यैरन्यद्रव्य । ३. Y तदा साम्ये स्थितिर्भवेत् । ५१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy