SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ३९६ ज्ञानार्णवः 1146 ) इति मोहवीरवृत्तं रागादिवरूथिनीसमाकीर्णम् । सुनिरूप्य भावशुद्धया यतस्व तद्बन्धमोक्षाय || ३८ इति ज्ञानार्णवे योगप्रदीपाधिकारे आचार्यश्रीशुभचन्द्रविरचिते रागद्वेषैप्रकरणम् ।। २१ । कीदृशान् । मोहभूपेन्द्रपालितान् मोहराजेन्द्ररक्षितान् । इति सूत्रार्थः ||३७|| अथ मोहस्वरूपमुपसंहरति । 1146) इति मोह - हे भव्य, तत्तस्मात्कारणात् बन्धमोक्षाय यतस्व । इति अमुना प्रकारेण मोहवीरवृत्तं मोहसुभटचरितं भावशुद्धया निरूप्य कथयित्वा । कीदृशम् । रागादिवरूथिनीसमाकीर्णं रागादिसेनाव्याप्तम् । इति सूत्रार्थः ||३८|| [ २१.३८ इति श्री शुभचन्द्राचार्यविरचिते ज्ञानार्णवमूलसूत्रे योगप्रदीपाधिकारे पण्डितजिनदासोद्यमेन रागद्वेषप्रकरणं समाप्तम् ॥२१॥ Jain Education International बभूव पार्श्वः श्रीयुक्तः टोडर: कृतिटोडरः । स्वभावज्ञः ऋषिदासो जयत्विह || १ || इति आशीर्वादः । अथ रागद्वेषाभावे उपशमो भवतीत्याह । इस प्रकार रागादिरूप सैन्यसे व्याप्त - उसके आश्रयसे चलनेवाले उस मोहरूप सुभटके वृत्तान्त (व्यवहार) को देखकर भावशुद्धिके द्वारा उस कर्मबन्धसे छूटनेका प्रयत्न कर ||३८|| इस प्रकार आचार्य श्रीशुभचन्द्रविरचित ज्ञानार्णव योगप्रदीपाधिकारमें राग-द्वेषप्रकरण समाप्त हुआ ||२१|| १. J स निरूप्य । २. X Y रागद्वेषमोहनिवारणप्रकरणं । For Private & Personal Use Only ' www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy