SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ XXI [ रागादिनिवारणम् ] 1107 ) निःशेषविषयोत्तीर्ण विकल्पव्रजवर्जितम् । स्वतत्वैकपरं धत्ते मनीषी नियतं मनः ॥१।। अथवा1108 ) क्रियमाणमपि स्वस्थं मनः सद्यो ऽभिभूयते । अनाद्युत्पन्नसंबन्धै' रागादिवलिभिर्बलात् ॥२ 1109 ) स्वतत्वानुगतं चेतः करोति यदि संयमी । रागादयस्तथाप्येते क्षिपन्ति भ्रमसागरे ॥३ 1107 ) निःशेष-मनीषी पण्डितः मनः स्वतत्त्वैकपरम् आत्मैकतत्त्वसावधानं नियतं निश्चितं धत्ते । कीदृशं मनः । निःशेषविषयोत्तीर्णं समस्तविषयरहितम् । पुनः कीदृशं मनः । विकल्पव्रजजितं दुरध्यवसायजितम् । इति सूत्रार्थः ।।१।। अथवा पक्षान्तरे । 1108 ) क्रियमाणमपि-मनो रागादिरिपुभिर्बलात् हठात् सद्यः शीघ्रम् अभिभूयते पीड्यते । कीदृशै रागादिरिपुभिः । अनाद्युत्पन्नसंबन्धैः अनादिकालसंबन्धजातैः । स्वस्थं क्रियमाणमपि । इति सूत्रार्थः ।।२।। अथ रागादीनां दुष्टफलमाह । 1109 ) स्वतत्त्वानुगतं-संयमी यदि स्वतत्त्वानुगतम् आत्मैकतत्त्वागतं चेतः करोति, तथापि एते रागादयः भ्रमसागरे भवसमुद्र क्षिपन्ति पातयन्ति । इति सूत्रार्थः ॥३।। अथ रागादिजये उद्यममाह। बुद्धिमान योगी नियमसे अपने मनको समस्त विषयोंसे विमुख और विकल्पजालसे रहित करके उसे एक मात्र अपने आत्मस्वरूपमें लीन करता है ॥१॥ अथवा-मनको आत्मस्वरूपमें स्थित करनेपर वह शीघ्र ही उन रागादिरूप बलशाली - शत्रुओंके द्वारा बलपूर्वक पराभवको प्राप्त होता है जिनका कि सम्बन्ध जीवके साथ अनादि कालसे उत्पन्न हुआ है ॥२॥ यद्यपि संयमका परिपालक मुनि उस मनको अपने आत्मस्वरूपमें अवस्थित करता है फिर भी ये रागादि शत्रु उसे भ्रमरूप समुद्र में फेंक देते हैं ॥३॥ M N T संबद्ध । ४. All १. J विशेष । २. PM L F अथवा । ३. All others except P others except P रागादिरिपुभि । ५. J क्षपन्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy