SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ ३८४ ज्ञानार्णवः [२०.३४इति ज्ञानार्णवे योगप्रदीपाधिकारे आचार्य-श्रीशुभचन्द्र-विरचिते मनोव्यापारप्रतिपादनप्रकरणम् ।।२०॥ इति श्रीशुभचन्द्राचार्यविरचिते ज्ञानार्णवसूत्रे योगप्रदीपाधिकारे पण्डितनयविलासेन साहपासा-तत्पुत्र-साहटोडर-तत्कुलकमलदिवाकर-साहऋषिदासस्वश्रवणार्थं पण्डितजिनदासोद्यमेन मनोव्यापारप्रतिपादनप्रकरणम् ||२०|| अभावि पार्श्वः पूर्वं यो टोडरः साधुबुद्धिकः । जीयात् प्रसिद्धकीर्तिस्तु ऋषिदासो नरोत्तमः ॥१॥ इत्याशीर्वादः ॥ अथ मनोजये रागाद्यभावो भवति। अतः रागाद्यभावप्रतिपादकं प्रकरणमाह । इस प्रकार आचार्य श्रीशुभचन्द्र विरचित ज्ञानार्णव योग प्रदीपाधिकार में मनोव्यापार प्रतिपादन प्रकरण समाप्त हुआ ॥२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy