SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ -२२ ] ३७९ २०. मनोव्यापारप्रतिपादनम् 1091 ) तद्ध्यानं तद्धि विज्ञानं तद्ध्येयं तत्वमेव वा । येनाविद्यामतिक्रम्य मनस्तत्त्वे स्थिरीभवेत् ॥१९ 1092 ) विषयग्रासलुब्धेन चित्तदैत्येन सर्वथा । विक्रम्य स्वेच्छयाजस्र जीवलोकः कदर्थितः ।।२० 1093 ) अवार्यविक्रमः सो ऽयं चित्तदन्ती निवार्यताम् । न यावद् ध्वंसंयत्येष सत्संयमनिकेतनम् ।।२१ 1094 ) विभ्रमन् विषयारण्ये चलच्चेतोवलीमुखः । येन रुद्धो ध्रुवं सिद्धं फलं तस्यैव वाञ्छितम् ॥२२ 1091 ) तद् ध्यानं-येनोपायेन मनः स्थिरं भवेत् । क्व । तत्त्वे। तद् ध्यानम् । हि निश्चितम् । तद् विज्ञानम् । तदेव ध्येयं ध्यानार्हम् । वा अथवा। तत् तत्त्वमेव । किं कृत्वा । अविद्याम् अज्ञानमतिक्रम्य त्यक्त्वेति सूत्रार्थः ।। १९।। अथ जीवलोकस्य चित्तकृतपरिदेवनमाह । 1092 ) विषयग्रास-चित्तदैत्येनाजस्रं निरन्तरं स्वेच्छया जीवलोकः कर्थितः पीडितः । किं कृत्वा । सर्वथा विक्रम्य । कीदृशेन । विषयग्रासलुब्धेन इन्द्रियव्यापारकवललम्पटेन । इति सूत्रार्थः ॥२०।। अथ चित्तदन्तिनो ऽनिवार्यत्वमाह । ___1093 ) अवार्य-सो ऽयं चित्तदन्ती निवार्यताम् निषेध्यताम् । कीदृशः । अनिवार्यविक्रमः दुर्वारपराक्रमः । एषः चित्तदन्ती यावत् संयम निकेतनं संयमगृहं न ध्वंसयति न विध्वंसयति । इति सूत्रार्थः ।।२१॥ अथ पुनः चित्तस्वरूपमाह। 10941) विभ्रमन्ये न पुंसा चलच्चेतोवलीमुखः चञ्चलचेतोमर्कट: ध्रुवं निश्चितं रुद्धः । किं कुर्वन् । विषयारण्ये विषयविपिने विभ्रमत् तस्यैव पुंसो वाञ्छितं फलं सिद्धमिति सूत्रार्थः ।।२२॥ अथ यः चेतो न जयति तस्य सर्वं विफलमाह ।। जिसके आश्रयसे मन अज्ञानको लाँघकर-उसे छोड़कर-आत्मस्वरूपमें स्थिर हो जाता है वही ध्यान है, वही विज्ञान है, वही ध्येय है, और तत्त्व (परमार्थ ) है ॥१९॥ चित्तरूप दैत्य विषयरूप ग्रासके लोभसे आक्रमण करके निरन्तर प्राणिसमूहको इच्छानुसार सब प्रकारसे पीड़ित किया करता है ॥२०॥ जो यह मनरूप हाथी अनिवार्य पराक्रमका धारक है वह जब तक समीचीन संयमरूप प्रासादको ध्वस्त नहीं करता है तब तक उसका निवारण करना उचित है ॥२१॥ जिसने विषयरूप वनमें विचरते हुए चंचल चित्तरूप बन्दरको रोक लिया है उसीके निश्चयसे अभीष्ट फलकी सिद्धि होती है ।।२२। १. M N तधैर्य । २.JY R यावद्धिसय । ३. M SJK X Y R विभ्रमद्विष. Lमत्विष । ४. M N चलच्चित्तो, F T चलचेतो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy