________________
३६६
।
ज्ञानार्णवः
[ १९.९२१-७तानेकनिझरशिशिरशीकरैर्वकुलामोदसंदर्भनिर्भरैः परिलुण्टितपाटलासौरभैः परिमिलितनवमालिकामोदैर्मन्दसंचरणशीलैराकुलीकृतसकलभुवनजनमनोभिर्मलयमारुतैः समुल्लासित
सौभाग्येन वसन्तसुहृदा दूरमारोपितप्रतापः प्रारब्धोत्तमतपस्तप्ततैः । पुनः कीदृशैः। परिगतसुरतस्वेदोन्मीषितलाटीललाटस्वेदाम्बुकणिकापानदोहद्धिः परिगतः प्राप्तो य : सुरतखेदः संभोग श्रमः, तेनोन्मीषितमुत्पादितं यत् लाटीललाटदेशस्त्रीस्वेदाम्बुजलं तस्य कणिकाः, तेषां पानं तदेव दोहदो येषां ते, तैः । पुनः कीदृशैः । आसादितानेकनिर्झरशिशिरशीकरैः प्राप्तानेकनिर्झरणशीतलतरुपरिमलरचनापुष्टैः । पुनः कीदृशैः । परिलुण्ठितपाटलासौरभैः सामस्त्येन गृहीतपाटलसुरभिगन्धैः । पुनः कीदृशैः । परिमिलितनवमालिकामोदैः संमिश्रितनवमालिकापरिमलैः । पुनः कीदृशैः । मन्दसंचरणशीलै: मन्दगतिमच्छीलैः । पुनः कीदृशैः। आकुलीकृतसकलभुवनमनोभिः आतुरीकृतसर्वजगन्मनोभिः । एतादृशेर्मलयमारुतैः प्राप्तसौभाग्येन वसन्तेन सुहृदा मित्रेण दूरमारोपितप्रतापः दूरस्थापितप्रतापः। पुनः कीदृशेन वसन्तसुहृदा। प्रारब्धोत्तमतपस्तप्तधान्तमुनिजनविद्यते येषां ते तद्दोहदवन्तः तैः तथोक्तः । पुनरपि किंलक्ष्मभिः मलयमारुतैः । आसादितानेकनिर्झरशिशिरशीकरैः आसादिता अनेकेषां निर्झराणां शिशिराः शीतला. शीकराः जलकणाः यैस्ते तथोक्तास्तैः । भूयोऽपि किंचिह्नः मलयमारुतैः । बकुलामोदसंदर्भनिर्भरैः बकुलानां मदगन्धिवृक्षपुष्पाणाम् । आमोदो दुरव्यापिपरिमलः तस्य संदर्भः समहः तेन निर्भरा अतिशयगन्धवन्तस्ते तथोक्तः । अपरं च किचिह्नः मलयमारुतैः । परिलुण्ठितपाटलासौरभैः परिलुण्ठितं लूषितं पाटलानां वसन्तदूतीनां सौरभं सौगन्ध्यं यस्ते तथोक्तास्तैस्तथोक्तैः । पुनरपि किंलक्षणैः मलयमारुतैः । परिमिलितनवमालिकामोदैः परि समन्तात् मिलितो नवमालिकानां वनमालिनीनां नेमालीनामिति यावत् । आमोदः परिमलो यैः ते तथोक्ताः तैः । पुनः किंविशिष्टैः मलयमारुतैः । मन्दसंचरणशीलैः शनैः गमनस्वभावैः। पुनः कथंभूतैर्मलयमारुतैः। आकुलीकृतसकलभुवनजनमनोभिः अनाकुलानि आकुलानि कृतानि विषयलम्पटानि कृतानि सकलस्य समस्तस्य भुवनजनस्य त्रैलोक्यलोकस्य मनांसि चित्तानि येस्ते तथोक्तास्तैः । एवंविधमलयमारुतः समल्लासितसौभाग्येन वसन्तसुहृदा दूरम् आरोपितप्रतापः कन्दर्पभूतः आत्मा। कथंभूतः प्रारब्धोत्तमतपस्तप्तश्रान्तमनिजनप्रार्थितप्रवेशोत्सवेन कृत्वा स्वर्गापवर्गद्वारि विघटनवज्रार्गलः प्रारब्धं उत्तमं निरतिचारं जैनं च करनेवाला, अनेक झरनोंके शीतल जलकणोंसे संयुक्त, बकुल वृक्षोंके पुष्पोंकी दूर तक फैलनेवाली सुगन्धिके समूहसे परिपूर्ण, पाटल पुष्पोंकी सुगन्धिको लूटनेवाला, नवमालिका पुष्पोंकी सुगन्धिसे मिश्रित, स्वाभाविक मन्द संचारसे परिणत, तथा समस्त लोकके प्राणियोंके मनको व्याकुल करनेवाला, इस प्रकारकी मलय पर्वतकी वायुके द्वारा जिसके सौभाग्यको विकसित किया गया है ऐसे वसन्तरूप मित्रके द्वारा जिस कामके प्रतापको अतिशय बढ़ावा दिया गया है जो प्रारम्भ किये हुए उत्तम तपसे सन्तप्त होकर थके हुए
१. M N निर्भरशिशिर । २. J संदर्भनिर्झरैः । ३. All Ms. read लुण्ठित । ४. M N T पाटलसौरभैः । ५. All others except PM N समुल्लसित। ६. S JX तपस्तपन Y तपःश्रान्त ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org ..