SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ३६४ ज्ञानार्णवः [ १९.९२१-७ कसितसितकुसुमस्तबकतरलितकटाक्षप्रकटसौभाग्येन सहकारलताकिसलयकरोन्मुक्तमञ्जरीपरागपिष्टातपिशुनितप्रवेशोत्सवेन मदमुखरमधुकरकुटुम्बिनीकोमलालापसंवलितमांसलितकोकिलंकु - लक्वर्णत्कारसंगीतकप्रियेण मलयगिरिमेखलावनकृतनिलयचन्दनप्रकारा या वनराजयः तासां परिमलेन परिमिलिता एकीभूता मधुकरा भ्रमराः, तेषां कुलं यत् ।। तथा विकसितानि सितानि कुसुमानि तेषां स्तबको गुच्छ:, तेन तरलिताः चञ्चलाः कटाक्षाः तैः प्रकटसौभाग्यं यस्य स तेन । पुनः कीदृशेन । सहकारलताकिसलयकरोन्मुक्तमञ्जरीपरागपिष्टातकपिशुनितप्रवेशोत्सवेन सहकारलतानां किसलयान्येव आम्रलतापल्लवा एव करास्तैरुन्मुक्तमञ्जरीपराग एव पिष्टातकं चर्ण तेन सचितः प्रवेशोत्सवो यस्य स तथा तेन । पुनः कीदशेन। मदमखरमधकरकुटुम्बिनीकोमलालापसंवलितमांसलितकोकिलालापकुलक्वणत्कारसंगीतकप्रियेण मदमुखरा मदयक्षाश्च धनदादयः, सिद्धाश्च अञ्जनगुटिकादिना लोकमनोरञ्जकाः, गन्धर्वाश्च देवगायकाः, विद्याधराश्च गगनगामिनः उभयश्रेणिवर्तिनः, ते आदिर्येषां हरिहरब्रह्मादीनां तेषां वर्गः समूहो येन आत्मना ध्यानविषयिणा स तथोक्तः । पुनरपि कथंभूत आत्मा। स्त्रीपुरुषेत्यादि-स्त्रियश्च पुरुषाश्च तेषां भेदेन प्रकारैः भिन्नाः नानाविधा ये सत्त्वाः तिर्यङ्मनुष्यदेवादयः तेषां परस्परम् अन्योन्यं मनसां चेतसां संघटने मेलने सूत्रधारः विश्वकर्मा । पुनरपि कथंभूतः आत्मा। कन्दर्प इत्याह-वसन्तसुहृदा मधमासमित्रेण दूरम् अतिशयेन आरोपितः प्रतापः स्थापितः उत्कर्षितप्रभावः । वसन्तसुहृदा। विविधेत्यादि-विविधा नानाप्रकारा या वनराजयः वनश्रेणयः तासां परिमलैः सुगन्धैः परिमिलिताः समन्तादागता या मधुकरकुटुम्बिन्यः भ्रमर्यः तासां कोमलालापैः मृदुतरशब्दैः संवलिताः मिश्रिताः मांसलिताः द्विरुक्ताः पोषिता ये कोकिलकुलकणत्काराः पुंस्कोकिलसमूहशब्दविशेषाः [ समूहविशेषाः ] त एव संगीतकानि समीचीनगीतानि प्रियाणि हृदयंगमानि यस्य [स] वसन्तसुहृद् तेन तथोक्तेन । पुनः कथंभूतेन वसन्तसुहृद।। मलयमारुतैः मलयगिरीत्यादि-मलयगिरेश्चन्दनाचलस्य या मेखलास्तटानि कटिन्यः तासु यानि वनानि चन्दनगहनानि तेषु कृता करने में-उसे परस्पर मुग्ध करनेके लिए - सूत्रधार (प्रधान नट) का काम करता है; जिसका प्रताप उस वसन्तरूप मित्रके द्वारा अतिशयित किया गया है जो अनेक प्रकारकी वनपंक्तियोंके बौरकी सुगन्धिसे एकत्रित हुए भ्रमरोंके समूहसे तथा फूले हुए धवल फूलोंके गुच्छोंरूप चंचल कटाक्षोंसे प्रकटित सौभाग्यसे सहित है, आम्रलताके कोमल पत्तोंरूप हाथोंसे छोड़े गये बौरके पराग (धलि) रूप सवासित चर्णके द्वारा जिसके शभागमनसम्बन्धी उत्सवकी सूचना कर दी गयी है, जो हर्षे (या उन्मत्तता) से शब्द (गुंजार) करनेवाली भ्रमरियोंके कोमल शब्दसे मिलकर पुष्ट हुए कोइलसमूहके कण-कण शब्दरूप संगीतसे अनुराग रखता है; मलयपर्वतके तट पर स्थित वनों में स्थानको प्राप्त करनेवाली चन्दनलताओंको नृत्यविषयक १. All others except P M N मधुकरकुलविकसितकुसुम । २. M स्तबकः तरलतर । ३. J पिष्टातक्य । ४. All others except P N कोकिला। ५. M N झणत्कार, रणत्कार, others कणत्कार । Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy