SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ -९१-४] ३५७ १९. त्रितत्त्वम् तरपयःकणाक्रान्तिकर्बुरितसकलककुप्चक्रकरिमकरमारूढप्रशस्तपाशपाणिवरुणामृतमुद्राबन्धविधुरितनिःशेषविषानलसंतानभगवद्वरुणनि गूढोत्संगदेशः [ इति अप्तत्वम् ] ॥३ विस्फुरितनिजवपुर्बहलज्वालावलीपरिकलितसकलदिग्वलयद्विजदन्दशकरक्षिताशुशुक्षणिवर्णविस्फुरितविस्तीर्णस्वस्तिकोपपन्न तरपयःकणाः। तेषाम् आक्रान्तिः आक्रमणं तेन कर्बुरितं सकलं ककुप्चक्रं येन तथा। च पुनः कीदृशः। करिमकरीरूढप्रशस्तपाशपाणिवरुणामृतमुद्राबन्धः करिरूपो यो मकरो मत्स्यः तत्रारूढ आरोहितः प्रशस्तो मनोहरो यः पाशः स पाणौ यस्य एतादृशः वरुणः तस्यामृतमुद्रासुधा रक्षा तस्या बन्धुस्तत्सदृशः यः स तथा । च पुनः । कीदृशः । विधुरितो अपास्तो निःशेषः समस्तो विषानल संतानो विषाग्निसमूहो येन स तथा। पुनः कीदृशः । भगवता वरुणेन निर्गुढो व्याप्तो उत्संगः । प्रदेशो यस्य स तेषां समाहारस्तथा ॥ अप्तत्त्वार्थः समाप्तः ॥३॥ अथाप्तत्त्वानन्तरं वह्नितत्त्वमाह । विस्फुरित-विस्फुरिता प्रगटिता निजवपुषः सकाशात् बहला सघना ज्वालावली ताभिः परिकलितं व्याप्तं सकलदिग्वलयं येन स तथा। पुनः कीदृशः। द्विजदन्दशूको बिलेशयसो ताभ्यां क्रान्तिकर्बुरितसकलककुप्चक्रः। अस्यायं समासः । अग्राः पूज्यतराः याः हेतयः किरणाः ताभिविकीर्णाः मिश्रिताः ये शिशिरतरा अतिशीतलाः ते च ते पयःकणाः चूर्णजलानि तेषाम् आक्रान्तिः व्याप्तिः तया कर्बुरितं लिप्तं सकलं समग्रं ककुप्चक्रं दिमण्डलं येन स तथोक्त:, स चासौ करिमकरः जलगजेन्द्रः तम् आरूढः स चासौ प्रशस्तो ऽतिरुचिरो यो ऽसौ पाशपाणिः नागपाशपाणिः स चासौ वरुणः प्रतीचीदिशापालकः, तस्य यो ऽसौ अमृतमुद्राबन्धः तेन विधुरितः स्फेटितः निःशेषः समस्तः विषानलसंतानो येन विषाग्निसमूहो येन स चासौ भगवान् पूज्यतरः स चासौ वरुणः तेन निर्गुढो वेष्टितः ध्यानबलेनात्मसात्कृतः उत्संगप्रदेशः उत्संगस्थानं येनात्मना स तथोक्तः ॥३॥ विस्फरित–विस्फरिता सकलजगद्विद्योतकारिणी सा चासौ निजवपर्बहलज्वालावली निजवपुषोः सर्पद्वयशरीरयोः या बहुलातिप्रचुरतरा ज्वालावली तेजसां श्रेणिस्तया परिकलितं शीतल जलकणोंकी व्याप्तिसे दिग्मण्डलको लिप्त करनेवाला; जलहाथीपर आरूढ, हाथमें सुन्दर नागपाशको लिये हुए, ऐसे वरुण दिकपाल की अमृतमय मूर्ति के सम्बन्धसे समस्त विषरूप अग्निके समूहको नष्ट करनेवाले भगवान् वरुण दिग्पालके द्वारा जिसका मध्य भाग गुप्त किया गया है, अपतत्त्व ॥३॥ विकास को प्राप्त हुई अपने शरीरकी ज्वालाके समूहसे दिग्मण्डलको व्याप्त करनेवाले ऐसे ब्राह्मण जातिके दो सौ (अनन्त और कुलिक) से रक्षित, आशुशुक्षणि (अग्नि) वर्ण (र) १. M N कणाङ्कित. All others except PM L कणक्रान्ति । २. M N समारूढ । ३. All others except PT निर्गुढो", T नियूंढो। ४. All others except PM N त्संगप्रदेशः । ५. All others except PM इति अप्तत्त्वम् । ६. M SJ X Y क्षणिरवर्ण। ७. M विस्फुरद्विस्फारितविस्तीर्ण, N विस्फुरितविस्तारितविस्तीर्ण । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy