SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ३५४ ज्ञानार्णवः [१९.९२१-२अविरलमरीचिमञ्जरीपुञ्जपिञ्जरितभास्वरतरशिरोमणिमण्डलीसहस्रमण्डितविकटतरस्फूत्कारमारुतपरंपरोत्पातप्रेड्डोलितकुलाचलसंमिलितशिखिशिखासंतापद्रवत्काञ्चनकान्तिकपिर्शनिजकाय अविरल-एतादृशः पृथ्वीतत्त्वो भवति । कीदृशः। अविरला निरन्तरा ये मरीचयः किरणास्त एव मञ्जरीपुञ्जास्तैः पिञ्जरिताः पिञ्जरीभूता भासुरतरा: शिरोमणयो येषां ते । मण्डलीसहस्राः सर्पसहस्रा: तैमण्डिता रचिता विकटतरी फूत्कारमारुतपरम्परा पवनपरम्परा तासामुत्पातः तेन प्रेडोलिताः कम्पिताः कुलाचलाः येन सः। च पुनः । कीदृशाः । संमिलिता एकत्र जाता: शिखिशिखाः अग्निज्वालाः तासां संतापेन द्र काञ्चनं स्वर्णं तस्य कान्तिस्तद्वत्कपिशः पीतवर्ण: निजकायः तस्य कान्तिः छटापटल: छटासमूहः, तेन जटिलितः मिश्रितो दिग्वलयः येन सः । जीवः। परमात्मव्यपदेशभाक् परमात्मनामभागी अर्हत्सिद्धलक्षणो भवति संजायते ॥ शिवतत्त्वं समाप्तम् ॥१॥ अथ गारुडतत्त्वमात्मनो निरूप्यते । तथाहि-तत्रायं क्रियाकारकसंबन्धः। कथम् । आत्मैव नान्यः कोऽपि पुद्गलादिकः। गारुडगीर्गोचरत्वं गारुड विद्यां वेत्तीति गारुडः। गारुड इति गीर्नाम गारुडगीः, तस्य गोचरत्वं विषयत्वम् अवगाहते प्राप्नोति आत्म-गारुड इति कथ्यते इत्यर्थः । कथंभूतः सन् । अविरल इत्यादि-अविरला अविच्छिन्ना या मरीचयः किरणाः ता एव मञ्जर्यो वल्लयः तासां पुञ्जः समूहः तेन पिञ्जरिताः पीतवर्णाः ते च ते भासुरतराः अतिशयेन देदीप्यमानाः । ये शिरोमणयः फणारत्नानि तेषां मण्डली चक्रवालं तस्या. सहस्रं तेन मण्डितं शोभितम् । क्षत्रियभुजङ्गपूङ्गवद्वितयमित्यस्य विशेषणमिदम् । तच्च तविकटतरेत्यादि-विकटतराः प्रकटतरा ये फूत्कारमारुता वायवः तेषां परंपरा श्रेणिः तस्या. उत्पातेन उच्छलनेन प्रेङ्खोलिताः कम्पिताः ये कुलाचलाः कुलपर्वताः तेषां संमिलितः समुद्भूतः यो ऽसौ शिखी अग्नि. तस्य शिखा ज्वालाः तासां संपातेन आगमनेन द्रवत् निर्गलत् यत् काञ्चनं सुवर्णं तस्य या कान्तिर्दीप्तिः तया कपिशौ पीतरक्तौ वनको भस्म कर देती है उस प्रकार आत्माके साथ अनादि कालसे सम्बन्धको प्राप्त हुए ज्ञानावरणादि चार घातिया कर्मोको भस्म कर देता है उन्हें आत्मासे सर्वथा पृथक कर देता है। उस समय उस के अनन्तज्ञानादि चार अनन्तगुण एक साथ प्रगट हो जाते हैं। तब वही आत्मा परमात्मा कहा जाता है तथा वही शिवस्वरूप-कल्याणकारक-होनेसे शिवतत्त्व माना जा सघन किरणरूप लताओंके समूहसे पीतवर्णवाली व अतिशय चमकीली ऐसी शिरकी मणियोंकी-फणोंमें स्थित रत्नोंकी-हजार पंक्तियोंसे सुशोभित तथा अतिशय विस्तीर्ण फुकारकी वायुओंकी परम्पराके उपद्रवसे विचलित हुए कुलपर्वतोंकी उत्पन्न हुई अग्निकी ज्वालाओंके सन्तापसे पिघले हुए सुवर्णकी कान्तिसे कपिश (काला-पीला) वर्णयुक्त अपने शरीरको कान्तिके समूहसे दिग्मण्डलको व्याप्त करनेवाले ऐसे क्षत्रिय जाति के दो श्रेष्ठ सों १. K starts here, Jreads passages Nos. 2 to 7 after No. ८। २. All others except P भासूर । ३. All others except P M फत्कार । ४. M N कान्तिपिङ्गल । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy