SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ -९१-१ ] १९. त्रितत्त्वम् ३५३ रणज्ञानावरणादिद्रव्यभावबन्धनविशेषैस्ततो युगपत्प्रादुर्भूतानन्तचतुष्टयो घनपटलविगमे सवितुः प्रतापप्रकाशाभिव्यक्तिवत् सं खल्वयमात्मैव परमात्मव्यपदेशभाग्भवति ॥ [ इति ] "शिव तत्त्वम् ।।१ अनादि आदिरहितं सकलं प्रतिप्रदेशव्याप्तम् । जीवप्रदेशेषु घनं निबिडं घटितं रचितं संसारस्य कारणम् एतादृशं यत् ज्ञानावरणादि । आदिशब्दादष्टकर्म ग्राह्यम् । तस्य यत् द्रव्यभावबन्धनं प्रकृतिस्थितिप्रदेशानुभागरूपं तस्य विशेषो यस्मिन्नात्मनि स तथा । ततो ज्ञानावरणादिकर्मनाशानन्तरम् । किंभूत आत्मा। युगपत्प्रादुर्भूतानन्तचतुष्टयः सकलोत्पन्नानन्तचतुष्टयो वीर्यादिरूपो यस्य स तथा । किंवत् । घनपटलविगमे सवितः प्रतापप्रकाशाभिव्यक्तिवत्, घनपटलो मेघसमहः तस्य विग सवितुः सूर्यस्य प्रतापस्तेजः प्रकाश: तस्याभिव्यक्ति: प्राकटयं तद्वत् ॥ इति शिवतत्वम् ॥१॥ अथ पृथ्व्यादितत्त्वानां गरुडप्रतिरूपके निर्दिशन्नाह । तत्र गरुडजानु ....इन्द्रप्रति रूपकत्वेन पृथ्वीतत्त्वमाह । बालाः कीलास्तासां कलापः समूहः, तेन कवलितो मूलादुन्मलितः गहनान्तरः अविज्ञातसंधिः । अनादौ काले सकलेषु जीवप्रदेशेषु घनघटितो निबिडतया जटितो यो ऽसौ संसारस्य कारणभूतो ज्ञानावरणादिद्रव्यभावबन्धनविशेषो यस्य आत्मनः स तथोक्तः । अत्र द्रव्यबन्धनविशेषः कर्मरजः । भावबन्धनविशेषः रागद्वेषमोहादिर्ज्ञातव्यः। ततस्तदनन्तरं द्रव्यभावबन्धनविशेषकवलनानन्तरं शुक्लध्यानानलव्याप्त्यनन्तरं युगपत्समकालं प्रादुर्भूतं प्रकटीभूतम् । अनन्तचतुष्टयम् अनन्तकेवलज्ञानदर्शनशक्तिसुखचतुष्कं यस्य स तथोक्तः, घनपटलविगमे मेघपटलविघटने सति सवितुः श्रीसूर्यस्य प्रतापप्रकाशाभिव्यक्तिवत् । तदेव प्रतापः उष्णतालक्षणः तदेव प्रकाशः उद्द्योतलक्षणः. तयोः अभिव्यक्तिवत् प्रकटनवत् । खलु निश्चयनयेन । अयं प्रत्यक्षीभूतः आत्मैव संसारी कालसे सब ही जीवप्रदेशोंमें सघनरूपसे निर्मित एवं संसारके कारण ऐसे ज्ञानावरणादि कर्मोंके द्रव्य और भावरूप बन्धविशेषको सर्वथा निर्मूल कर दिया है; तथा इसीलिए जिसके मेघसमूहके नष्ट हो जानेपर सूर्यके प्रताप और प्रकाशके समान एक साथ अनन्तज्ञान, अनन्तदर्शन, अनन्तसुख व अनन्तवीय स्वरूप अनन्तचतुष्टय प्रगट हो चुका है; वह यह आत्मा ही परमात्मा' नामको प्राप्त करता है। शिवतत्त्वका कथन समाप्त हुआ। विशेषार्थकितने विद्वान् ध्यानके लिए शिवतत्त्व, गरुडतत्त्व और कामतत्त्वको अभीष्ट (ध्येय) मानते हैं। इसके लिए यहाँ यह कहा गया है कि उक्त तीनों आत्मस्वरूप ही हैं, उससे पृथक नहीं हैं। उनमें सर्वप्रथम यह आत्मा शिवतत्त्व किस प्रकार है, इसको स्पष्ट करते हुए यह बतलाया है कि आत्मा जब अन्तरंग और बाह्य कारणोंसे योग्य द्रव्य-क्षेत्रादि रूप सामग्रीको सम्पादित कर उसके प्रभावसे रत्नत्रयको प्राप्त कर लेता है तब उसके अतिशयसे जिस आत्मशक्तिका विकास होता है उससे जीव पृथक्त्ववितर्क और एकत्ववितक रूप शुक्लध्यानको प्राप्त कर लेता है और तब उसके आश्रयसे वह जिस प्रकार अग्निकी ज्वाला विशाल २. SKX R विश्लेषः । ३. P M N T om. स । ४. PM only १. Y भावसंबन्धन । read शिवतत्त्वम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy