SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ -१५२ ] १८. अक्षविपयनिरोधः 1018 ) एकैककरणपरवशमपि मृत्युं याति जन्तुजातमिदम् । सकलाक्षविषयलोलः कथमिह कुशली जनो ऽन्यः स्यात् ॥ १५० 1049) संवृणोत्यक्षसैन्यं यः कर्मो ऽङ्गानीव संयमी । लोके दोषपङ्काये चरन्नपि न लिप्यते ॥ १५१ 1050 ) अयत्नेनापि जायन्ते तस्यैता दिव्यसिद्धयः । विषयैर्न मनो यस्य मनागपि कलङ्कितम् ॥। १५२ कीदृशाः गोतलोला: गानचपलाः । तदपि यथा एभिः पञ्चभिः जीवैः एकैकेन इन्द्रियेण दुःखं तथापि तनुभृतां शरीरिणाम् इन्द्रियार्थेषु इन्द्रियविषयेषु रागः । इति सूत्रार्थः ॥ १४५ ॥ अथ सकलेन्द्रियविषयविरागमाह । ३४७ 1048) एकैक -- इदं जन्तुजातं जोवसमूहः मृत्युं याति । कीदृशं जन्तुजातम् । एकैककरणपरवरामपि । जनो लोकः इह लोके अन्यः स्यात् । कुशलं कल्याणं कथं प्राप्नोति इति गम्यम् | कीदृशो जनः । सकलाक्षविषयलोलः सर्वेन्द्रियविषयचपलः । इति सूत्रार्थः ॥ १५० ॥ अथेन्द्रियसंवरमाह । 1049) संवृणोत्यक्ष - स संयमी अक्षसैन्यं वृणोत्यावृणोति । यः कूर्मो ऽङ्गानीव यथा कूर्मः स्वाङ्गानि वृणोति स संयमो लोके दोषपङ्काढ्ये चरन्नपि न लिप्यते पापैः । इति सूत्रार्थः ।। १५१ ।। अथ विपयरहितस्य फलमाह । 1050 ) अयत्नेनापि - तस्य पुंसः एता दिव्यसिद्धयो जायन्ते उत्पद्यन्ते । केन । अयत्नेनापि तपः प्रमुखादिना विनैव । यस्य मनः विषयैः मनागपि न कलङ्कितम् । इति सूत्रार्थः ॥ १५२ ॥ दोपसे अग्निको प्राप्त हुए हैं-अग्नि में भस्मसात् हुए हैं, गन्ध में उत्कट इच्छा रखकर अमर नाशको प्राप्त हुए हैं तथा गीत सुनने में अनुरक्त होकर हिरण भी कालरूप सर्पके द्वारा काटे गये हैं- मरणको प्राप्त हुए हैं । फिर भी प्राणियों को इन इन्द्रियविषयों में अनुराग है || १४९|| Jain Education International यह जन्तुसमूह एक-एक इन्द्रियके अधीन होकर भी मरणको प्राप्त होता है । फिर जो अन्य प्राणी यहाँ सब ही इन्द्रियोंके विषयों में आसक्त हो उसकी कुशलता कैसे रह सकती है ? वह तो दुःसह दुखका भाजन होगा ही ।। १५० ।। जिस प्रकार कछुआ अपने अवयवोंका संरक्षण करता है उसी प्रकार जो संयमी साधु इन्द्रियरूप सेनाका संरक्षण करता है— उसे अपने अधीन रखता है- - वह अनेक दोषरूप कीचड़से व्याप्त लोकमें संचरण करता हुआ भी उन दोषोंसे लिप्त नहीं होता है || १५१ ॥ जिसका मन इन्द्रियविषयोंके द्वारा थोड़ा भी कलंकित नहीं किया गया है उसके बिना प्रयत्न के ही ये दिव्य सिद्धियाँ उत्पन्न होती हैं ॥ १५२ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy