SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ३४८ ज्ञानार्णवः [१८.१५२इति ज्ञानार्णवे योगप्रदीपाधिकारे आचार्य-श्रीशुभचन्द्र-विरचिते अक्षविषयनिरोधप्रकरणम् ॥१८॥ इति श्रीशुभचन्द्राचार्यविरचिते ज्ञानार्णवसूत्रे योगप्रदीपाधिकारे पण्डितनयविलासेन साह पासा तत्पुत्र साहटोडर तत्कुलकमलदिवाकर साहऋषिदास स्वश्रवणार्थं __ पण्डितजिनदासोद्यमेन अक्षविषयनिरोधप्रकरणं समाप्तम् ॥१८॥ मालिनी छन्दः । सकलमहिमधामध्वस्तदुर्जयकामः समभवदिह पार्श्वकर्मकान्तारपावः। तदिककुलसमुद्रोल्लासचन्द्रप्रकाशो जयतु विगतशङ्कष्टोडरः स्वर्षिदासः ॥१॥ आशीर्वादः । अथ ध्यानेनेन्द्रियजयो भवत्यत इन्द्रियजयानन्तरं ध्यानं हेतुमद्भावत्वेनाह । इस प्रकार आचार्य श्री शुभचन्द्र विरचित ज्ञानार्णव योगप्रदीपाधिकारमें अक्षविषयनिरोध प्रकरण समाप्त हुआ ।।१८।। १. F विंशतितमः सर्गः, R विशं प्रकरणम्, L प्रकरणं ॥१८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy