SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ३४६ ज्ञानार्णवः [१८.१४८1016 ) निःशेषाभिमतेन्द्रियार्थरचनासौन्दर्यसंदानितः प्रीतिप्रस्तुतलोभलषितमनाः को नाम निर्वेद्यताम् । अस्माकं तु नितान्तघोरनरकज्वालाकलापाः' पुरः सोढव्याः कथमित्यसौ तु महती चिन्ता मनः कृन्तति ॥१४८ 1047 ) मीना मृत्यु प्रयाता रसनवशमिता दन्तिनः स्पर्शरुद्धा नद्धास्ते वारिबन्धे ज्वलनमुपगताः पत्रिणश्वाक्षिदोषात् । भृङ्गा गन्धोद्धताशाः प्रलयमुपगताः श्रोतुकामाः कुरङ्गाः कालव्यालेन दष्टास्तदपि तनुभृतामिन्द्रियार्थेषु रागः ॥१४९ __1046) नि शेषाभि-नामेति कोमलामन्त्रणे। को निर्वेद्यतां वैराग्यतां भजेत् । न को ऽपोति । कीदृशः कः। निःशेषाभिमतेन्द्रियार्थरचनासौन्दर्यसंदानितः सर्वाभिमतेन्द्रियार्थरचना, तस्याः सौन्दर्य, तेन संदानितः संमिश्रित:। पुनः कोदृशः । प्रीतिप्रस्तुतलोभलङ्कितमनाः प्रीत्या प्रारब्धो यो ऽसौ लोभः तेन लङ्घितं मनो यस्य सः । तु पुनः । अस्माकं नितान्तघोरनरकज्वालाकलापाः निरन्तररौद्रनरकज्वालासमूहाः । पुरः अग्रतः सोढव्याः । कथम् । तुभिन्नोक्तिकः । असौ महती चिन्ता इति मनः कृन्तति छिनत्ति । इति सूत्रार्थः ।।१४८।। अथ पञ्चन्द्रियाणां विषयैः प्रत्येक जीवा दुःखमनुभवन्तीत्याह । स्रग्धरा। 1047) मीना मृत्यु-मोना मत्स्याः मृत्यु प्रयाताः । कोदशाः । रसनवशमिता: जिह्वावशप्राप्ताः । दन्तिनः स्पर्शरुद्धाः मृत्युं प्रयाताः। ते दन्तिनः वारिबन्धे बद्धाः। च पुनः । पत्रिणः पतङ्गाः ज्वलनं वह्निमुपगताः प्राप्ताः । कस्मात् । अक्षदोषात् । भृङ्गाः भ्रमरा: प्रलय नाशम् उपगताः । कीदृशा भृङ्गाः । गन्धोद्धताशाः । कुरङ्गा हरिणाः । कालव्यालेन काल सर्पण दटाः । है। अतएव पर पदार्थों के संयोगसे विषयसुखकी अभिलाषा करना सर्पकी विषपूर्ण दाढ़ों के संयोगसे खजलीके नष्ट करनेकी अभिलाषाके समान दुखदायक है॥२४७॥ __ समस्त अभीष्ट इन्द्रियविषयोंकी रचनाके सौन्दर्यसे सम्बद्ध-उनकी सुन्दरतामें अनुरक्त-तथा जिसका मन प्रीतिसे प्रस्तुत लोभके द्वारा लाँघा गया है, अर्थात् जो उनके विषयमें अतिशय लुब्ध है, ऐसा कौन-सा मनुष्य है जो वैराग्यको प्राप्त हो सकता है ? अर्थात् समस्त अभीष्ट विषयसामग्रीको प्राप्त करनेवाला कोई भी मनुष्य विरक्त नहीं हो सकता है। परन्तु हमारे मनको तो यह बड़ी भारी चिन्ता व्यग्र करती है कि वह अतिशय भयानक नरककी ज्वालाओंका समूह प्राणीसे कैसे सहा जावेगा ॥१४८॥ मछलियाँ रसना इन्द्रियके वशीभूत होकर मृत्युको प्राप्त हुई हैं, हाथी स्पर्शसे रुद्ध होकर-स्पर्शन इन्द्रियके वशमें होकर वारिबन्ध में बाँधे गये हैं, पतंग चक्षु इन्द्रियके २. All others except P बद्धास्ते....गीत १. All others except PMY कलापः....सोढव्यः । लोलाः कुरङ्गाः। ३. P दुष्टाः । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy