SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ३३९ -१२८ ] १८. अक्षविषयनिरोधः 1023 ) यथा यथा हृषीकाणि स्ववशं यान्ति देहिनाम् । तथा तथा स्फुरत्युच्चैहृदि विज्ञानभास्करः ॥१२५ 1024 ) विषयेषु यथा चित्तं जन्तोमैग्नमनाकुलम् । तथा यद्यात्मनस्तत्वे सद्यः को न शिवीभवेत् ॥१२६ 1025 ) अतृप्तिजनकं मोहदाववढेमहेन्धनम् । असातसंतते/जमक्षसौख्यं जगुर्जिनाः ।।१२७ 1026 ) नरकस्यैव सोपानं पाथेयं वा तदध्वनि । अपवर्गपुरद्वारकपाटयुगलं दृढम् ॥१२८ ___1023) यथा यथा-यथा यथा येन प्रकारेण हृषीकाणि इन्द्रियाणि स्ववशं यान्ति वश्यानि भवन्ति । केषाम। देहिनां प्राणिनाम् । तथा तथा देहिनां हदि स्फरति प्रगटीभ उच्चैः विज्ञानभास्करः विशिष्टज्ञानसूर्यः । इति सूत्रार्थः ॥१२५॥ अथ विषयेषु यथास्थितमनसः शिवत्वाभावमाह। __1024) विषयेषु-[ अनाकुलम् अवशम् । मग्नम् आसक्तम् । ] कः न [ सद्यः] शीघ्र मुक्तो भवति । इति सूत्रार्थः ॥१२६।। अथाक्षजसौख्यस्यातृप्तिजनकतामाह। _1025) अतृप्तिजनक-अक्षसौख्यमिन्द्रियसुखं जिनाः केवलं न अतृप्तिजनकं जगुः कथया. मासः । कोदशम अक्षसौख्यम। मोहदाववहः मोहदावाग्नेः महेन्धनं महावनीयकाष्ठम् । पुनः कीदृशम् अक्षसौख्यम् । अशातसंततेर्बीजं दुःखसमूहस्य जनकम् । इति सूत्रार्थः ॥१२७।। अथ पुनस्तत्स्वरूपमाह। ____1026) नरकस्यैव-पुनः कीदृशम् अक्षसौख्यम् । नरकस्यैव सोपानं पङ्क्तिः श्रेणिः । वा अथवा । तदध्वनि नरकमार्गे पाथेयं शम्बलम् । पुनः कीदृशम् । अपवर्गपुरद्वारकपाटयुगलं मोक्षनगरद्वारकपाटयुग्मं दृढम् । इति सूत्रार्थः ।।१२८॥ अथाक्षजसौख्यरूपमाह । प्राणियोंकी इन्द्रियाँ जैसे-जैसे अपने वशमें होती हैं वैसे-वैसे उनके हृदयमें विशिष्ट ज्ञानरूप सूर्ये अतिशय प्रकाशित होता है ।।१२५॥ प्राणीका मन निराकुल होकर जिस प्रकार विषयों में मग्न ( आसक्त ) होता है उस प्रकार यदि वह आत्माके स्वरूपमें निमग्न होता तो फिर शीघ्र ही कौन न मुक्त हो जाता ? सभी शीघ्र मुक्त हो सकते थे ॥१२६।। जिन भगवान्ने इन्द्रियजन्य सुखको असन्तोषका उत्पन्न करनेवाला, मोहरूप वनाग्निको बढ़ानेवाला महान इंधन और दुःखपरम्पराका कारण बतलाया है ।।१२७|| इन्द्रियविषयोंसे जो सुख उत्पन्न होता है वह नीचे नरकमें जानेके लिए सीढ़ीके समान अथवा उसी नरकके मार्गमें खाने योग्य नाश्ता जैसा, मोक्षरूप नगरके द्वारके दृढ़ दोनों १. N कवाट । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy