SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ३२४ ज्ञानार्णवः [१८.८४975 ) वयमिह परमात्मध्यानदत्तावधानाः परिकलितपदार्थास्त्यक्तसंसारमार्गाः । यदि निकषपरीक्षासु क्षमा नो तदानीं भजति विफल भावं सर्वथैष प्रयासः ॥८४ 976 ) [ उक्तं च यो धर्म दहति द्रमं दव इवोन्मथ्नाति नीति लतां दन्तीवेन्दुकलां विधुन्तुद इव क्लिश्नाति कीर्तिं नृणाम् । स्वार्थ वायुरिवाम्बुदं विघटयत्युल्लासयत्यापदं तृष्णां धर्म इवोचितः कृतकृपालोपः स कोपः कथम् ॥८४*१] क्रोधकषायजयः । 975 ) वयमिह-इह जगति वयं यदि निकषपरीक्षासु परोक्षाभूमिषु नो क्षमाः समर्थाः भवेयुः । कीदृशा वयम् । परमात्मध्याने दत्तावधाना दत्तचित्ताः । पुनः कीदृशा वयम् । परिकलितपदार्थाः ज्ञातसकलभावाः। पुनः कीदृशाः । त्यक्तसंसारमार्गाः । तदानों एष प्रयासः एष उद्यमः सर्वथा विफलभावं भजति । इति सूत्रार्थः ॥८४॥ कोपस्यानौचित्यमाह । 976 ) यो धर्म–स कोपः कथम् उचितः। कोदशः। यः दवः वनाग्निः द्रुमम् इव धर्म दहति । लताम् एव नीति उन्मथ्नाति । कः । दन्ती हस्ती। विधुन्तुदः राहुः इन्दुकलाम् इव । यः नृणां कोर्ति क्लिश्नाति नाशयति । वायुः अम्बुदं जलदम् इव यः स्वार्थ विघटयति विनाशयति, धर्मः यथा तृष्णां तथा यः आपदम् उल्लासयति वर्धयतीत्यर्थः ॥८४२१॥ इति क्रोधकषायजयो वर्णितः । अथ मदजनितकर्मबन्धं कथयति । परमात्मस्वरूपके चिन्तनमें सावधान, वस्तुस्वरूपके ज्ञाता और संसारके कारणभूत पापाचरणका त्याग कर देनेवाले ऐसे हमलोग यदि यहाँ क्षमाकी कसौटीभूत इन परीक्षाओंमें-वध-बन्धनादि अनेक प्रकारके उपद्रवोंके सहनेमें-समर्थ नहीं होते हैं तो हमारा यह सब परिश्रम-व्रत-संयमादिका परिपालन-सर्वथा निष्फलताको प्राप्त हो जाता है ।।८४॥ कहा भी है-जो क्रोध धर्मको, दावानल जैसे वृक्षको, जलाता है। हाथी जैसे लताको वैसे जो नीतिको उखाड़ता है। राहु जैसे चन्द्रमाको उसी तरह जो मनुष्योंकी कीर्तिको गिलता है । वायु जैसे मेघको वैसे जो स्वार्थको उड़ाता है। उष्णकाल जिस तरह तृष्णाको बढ़ाता है उसी तरह जो संकटोंको बढ़ाता है। तथा जो कृपाका नाश करता है, ऐसा कोप करना कैसा योग्य है ॥८४२१।। क्रोधकषायके जीतनेका कथन समाप्त हुआ। ३.J विकलभावं। ४. Only in EXI १. T वयमपि । २. M N परीक्षा नक्षमामस्तदानीं। ५. M विजयः, R कषायवर्णनं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy