SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ -८३ ] १८. अक्षविषयनिरोधः ३२३ 973 ) सम्यग्ज्ञानविवेकशून्यमनसः पापा गुणद्वेषिणों निस्त्रिंशाः शमसत्यसूत्रविमुखाः कार्य विना वैरिणः । दोजन्यादि कलङ्किता यदि नरा न स्युजेगत्यां तदा कस्मात्तीव्रतपोभिरुन्नतधियः काङ्क्षन्ति मोक्षश्रियम् ॥८२ 974 ) अहो कैश्चित्कर्मानुदयगतमानीय रभसा दशेष निधूतं प्रबलतपसा जन्मचकितैः। स्वयं यद्यायातं तदिह मुदमालम्ब्य मनसा न किं सह्यं धीरैरतुलसुखसिद्धेय॑वसितैः ॥८३ 973 ) सम्यग्ज्ञान-यदि एतादृशा नरा जगत्यां न स्युर्न भवेयुः । तदा कस्मात् तीव्रतपोभिरुन्नतधियः उत्कटमतयः मोक्षश्रियं मोक्षलक्ष्मों काञ्जन्ति वाञ्छन्ति । कोदशा नराः। सम्यग्ज्ञानविवेकशून्यमनसः सम्यग्ज्ञानविवेकाभ्यां शून्यं मनो येषां ते तथा । पुनः कोदृशा नराः। सिद्धान्तसूत्रद्विषः द्वादशाङ्गसूत्रवैरिणः । पुनः कोदृशाः। निस्त्रिशाः निर्दयाः । पुनः कीदृशाः । परलोकनष्टमतयः । पुनः कोदृशाः । मोहानलोद्दीपिताः मोहाग्निज्वलिताः। पुनः । दोर्जन्यादिकलङ्किताः। इति सूत्रार्थः ।।८२।। अथ कर्म सह्यमेवेत्याह। 974 )- अहो कैश्चित्-अहो इत्याश्चर्ये । कैश्चिन् मनुष्यैरनुदयगतम् उदयकालाप्राप्तम् । अशेषं समस्तं कर्म आनीय । रभसा वेगेन तपसा निर्ध तम। कोदशैः कैः। जन्मचकितै यदि तत्कर्म स्वयमायातम् उदयावलिकायां प्राप्तम् । इह भवे कि न सह्यम् । अपि तु सह्यमेव । धोरैः । किं कृत्वा । मनसा मुदं हर्षम् आलम्ब्य आश्रित्य । कीदृशैः धोरैः । अतुलसुखसिद्धर्व्यवसितैः कतोद्यमः। इति सूत्रार्थः ।।८३॥ अथ मायास्वभावमाह । __ यदि लोकमें सम्यग्ज्ञान और विवेकसे शन्य मनवाले, पापी, गुणों में द्वेष करनेवाले प्रशम, सत्य व सिद्धान्तसूत्रसे पराङ्मुख; प्रयोजनके विना भी शत्रुतापूर्ण व्यवहार करनेवाले और दुर्जनता आदिसे दूषित मनुष्य न होते तो फिर उत्कृष्ट बुद्धिके धारक भव्य जीव घोर तपश्चरणके द्वारा मुक्तिरूप लक्ष्मीकी इच्छा ही क्यों करते ? नहीं करते ॥८२।। आश्चर्य है कि संसारसे भयभीत हुए कितने ही महापुरुषोंने जो कर्मनिषेक उदयमें प्राप्त नहीं था-भविष्यमें उदयको प्राप्त होनेवाला था-उस सत्रको बलपूर्वक घोर तपश्चरणके द्वारा वर्तमान उदयमें प्राप्त कराकर निर्जीर्ण किया है। फिर यदि वह कर्म स्वयं ही उदयमें आकर प्राप्त हो गया है तो जो धीर मनि यहाँ अनुपम सुख (मुक्तिसुख)के साधने में प्रयत्नशील हैं उन्हें क्या उसे हर्षपूर्ण मनसे सहन नहीं करना चाहिए ? अवश्य सहन करना चाहिए ॥३॥ १. All others except P T F मनसः सिद्धान्तसूत्रद्विषः, F सर्वज्ञतत्त्वद्विषः, T सर्वज्ञसूत्रद्विषः । २. All others except P निस्त्रिशाः परलोकनष्टमतयो मोहानलोद्दीपिताः । ३. M रौद्रध्यानकलङ्किता। ४ P गतमप्यानीय बला। ५. J यद्यायान्तं। ६.Y सुखसिद्धयै। ७. All others except P interchange Nos 83.84 । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy