SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ३१२ ज्ञानार्णवः [ १८.४५ 936 ) लोकद्वयविनाशाय पापाय नरकाय च । स्वपरस्यापकाराय क्रोधः शत्रुः शरीरिणाम् ।।४६ 937 ) अनादिप्रभवो वैरी' कषायविषमग्रहः । स एवानन्तदुर्वारदुःखसंपादनक्षमः ॥४७ 938 ) तस्मात्प्रशममालम्ब्य क्रोधवैरी निवार्यताम् । शमामृतमहाम्भोधेरवगाहश्च सेव्यताम् ॥४८ 939 ) क्रोधवः क्षमैकेयं प्रशान्तौ" जलवाहिनी । उद्दामसंयमारामवृतिर्वात्यन्तनिभेरा ॥४९ 936 ) लोकद्वय—शरीरिणां क्रोधशत्रुः । लोकद्वयविनाशाय इहपरलोकनाशाय । चकारः सर्वत्र योज्यः । पापाय नरकाय रौरवादिनरकाय। स्वपरस्यापकारायेति सूत्रार्थः ॥४६॥ अथ कषायस्य दुःखदायित्वमाह । 937 ) अनादि-कषायविषमग्रहः कषायदुष्टकदाग्रहः अनादिकाल संभूतः। सुगमम् । स एव विषमग्रहः अनन्तदुर्वारदुःखसंपादनक्षमः अनन्तदुर्वारदुःखकरणसमर्थः । इति सूत्रार्थः ।।४।। अथ क्रोधनिग्रहमाह। 938 ) तस्मात्प्रशमम-तस्मात् कारणात् प्रशमम् आलम्ब्याश्रित्य क्रोधवैरी निवार्यताम् । च पुनः । जिनागममहाम्भोजिनप्रणीतागममहासमुद्रस्यावगाहः सेव्यताम् । इति सूत्रार्थः ॥४८।। अथ क्रोधोपशमाय शान्तिः कर्तव्येत्याह । 939) क्रोधवह्न:-इयम् एका शक्तौ सत्यां दुष्टवाक्यसहनं क्षमा। क्रोधवह्नः प्रशान्त्यै प्रशमाय जलवाहिनी जलप्रवाहिका । वा अथवा । क्षमा उद्दामसंयमारामवृत्तिः उत्तमचारित्रवनवृत्तिः अत्यन्तनिर्भरा अत्यन्तगहना । इति सूत्रार्थः ॥४९॥ अथ वतिनां क्रोधजयनमाह। प्राणियोंका वास्तविक शत्रु यह क्रोध ही है, क्योंकि वह उनके दोनों लोकोंके नाश, पापसंचय, नरकप्राप्ति और स्व-परके अपकार ( अहित ) का कारण है ।। ४६॥ अनादिकालसे उत्पन्न हुआ वह कषायरूप भयानक पिशाच शत्रुके समान अनन्त और दुर्निवार दुखके उत्पन्न करने में समर्थ है।। ४७ ।। __इस कारण उत्कृष्ट शान्तिका आश्रय लेकर उस क्रोधरूप शत्रुका निराकरण करते हुए शमभावरूप विशाल अमृतके समुद्रका अवगाहन करना चाहिए ॥४८॥ क्रोधरूप अग्निको शान्त करनेके लिए यह क्षमा अनुपम नदीके समान है तथा वह उत्कृष्ट संयमरूप उद्यानकी अतिशय दृढ़ वृति (काँटों आदिसे निर्मित खेतको बाड) है ।।४९।। १. NL STF V क्रोधशत्रुः । २. All others except P अनादिकालसंभूतः । ३. All others except P जिनागममहा। ४. N क्षमैकैव । ५. F V] प्रशान्त्यै । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy