SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३१० ज्ञानार्णवः [१८.३८928 ) सत्संयममहारामं यमप्रशमजीवितम् । देहिनां निर्दहत्येव क्रोधाद्यग्निः समुत्थितः ॥३८ 929 ) दृग्बोधादिगुणानघरत्नप्रचयसंचितम् ।। भाण्डागारं दहत्येव क्रोधवह्निः समुत्थितः ॥३९ 930 ) संयमोत्तमपीयूषं सर्वाभिमतसिद्धिदम् । कषायविषसेको ऽयं निःसारीकुरुते क्षणात् ।।४० 931 ) तप:श्रतयमाधारं वृत्तविज्ञानवर्धितम् ।। भस्मीभवति रोषेण पुंसां धर्मात्मकं वपुः ।।४१ 928 ) सत्संयम-देहिनां प्राणिनां क्रोधाद्यग्निः यमप्रशमजीवितं निर्दहत्येव ज्वालयति । समुत्थितः उत्पन्नः। सत्संयममहारामं सच्चारित्रमहावनम् इति सूत्रार्थः ॥३८॥ अथ पुनः क्रोधस्वरूपमाह। 929 ) दृग्बोधादि-दृग्बोधादिगुणानयरत्नप्रचयसंचितं भाण्डागारं सम्यग्दर्शनसम्यग्ज्ञानादिगुणमहार्घ्यरत्नसमूहभृतं दहत्येव । कः। क्रोधवह्निः समुत्थितः । इति सूत्रार्थः ॥३९।। पुनः कषायस्वरूपमाह। 930 ) संयमोत्तम-अयं कषायविषसेकः क्षणात् संयमोत्तमपीयूषं चारित्रोत्तमामृतं निःसारोकुरुते । कीदृशं संयमोत्तमपीयूषम् । सर्वाभिमतसिद्धिदं सर्ववाञ्छितसिद्धिदातारम् । इति सूत्रार्थः ।।४०।। अथ क्रोधस्य धर्मापायकारणमाह ।। ____931 ) तपःश्रुत-पुंसां पुरुषाणां धर्मात्मकं वपुः धर्मरूपं शरीरं रोषेण भस्मीभवति । कीदृशं वपुः । तपःश्रुतयमाधारम् । सुगमम् । पुनः कोदशम् । वृत्तविज्ञानवधितं चारित्रविज्ञानवृद्धिं नीतम् । इति सूत्रार्थः॥४१॥ अथ पुनर्धर्माभावजनकतां क्रोधस्य दर्शयति । ___ क्रोधादि कषायरूप अग्नि उत्पन्न होकर प्राणियोंके यम ( महाव्रत) और प्रशमरूप प्राणोंसे संयुक्त समीचीन संयमरूप उद्यानको जलाती ही है । तात्पर्य यह कि कषाय के रहनेपर प्राणीके संयम नहीं रह सकता है ।। ३८ ॥ क्रोधरूप अग्नि आविर्भूत होकर सम्यग्दर्शन और सम्यग्ज्ञान आदि गुणोंरूप अमूल्य रत्नोंके समूहसे संचित भण्डार ( खजाना ) को निश्चयसे ही जला डालती है ॥ ३९ ॥ ___ यह कषायरूप विषका सिंचन समस्त प्राणियोंके अभीष्टको सिद्ध करनेवाले संयमरूप उत्तम अमृतको क्षणभर में ही व्यर्थ कर देता है। तात्पर्य यह कि कषायके साथ धारण किया गया संयम प्राणीके हितको कभी सिद्ध नहीं कर सकता है ।। ४० ।। तप, शास्त्रज्ञान और संयमका आधारभूत जो पुरुषोंका धर्ममय शरीर चारित्र एवं ज्ञानसे वृद्धिको प्राप्त हुआ है उसे क्रोध भस्म कर डालता है ।। ४१॥ ३. All others except P १. L किच-। २. M LS VIY R क्रोधवह्निः , X क्रोधादग्निः । गणानय॑ । ४. Y interchanges verses No. 40-41 । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy