SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ २९६ ज्ञानार्णवः [ १७.२०883 ) न स्याद्विक्षिप्तचित्तानां स्वेष्टसिद्धिः क्वचिन्नृणाम् । कथं प्रक्षीणविक्षेपा भवन्त्याशाग्रहक्षताः ॥२० 684 ) विषयविपिनवीथीसंकटे पर्यटन्ती झटिति घटितवृद्धिः क्वापि लब्धावकाशा । अपि नियमिनरेन्द्रानाकुलत्वं नयन्ती छलयति खलु कं वा नेयमाशापिशाची ॥२१ इति ज्ञानार्णवे योगप्रदीपाधिकारे आचार्य-श्रीशुभचन्द्रविरचिते आशापिशाची-प्रकरणम् ।।१७।। पञ्चव्रतानि । 883 ) न स्याद्विक्षिप्त-विक्षिप्तचित्तानां रागद्वेषाक्रान्तचेतसां नृणां काचिदिष्टसिद्धिर्न स्यात् । आशाग्रहक्षताः वाञ्छाकदाग्रहपीडिता:। प्रक्षीणविक्षेपा नष्टमनोविकल्पाः कथं भवन्तीति सूत्रार्थः ॥२०॥ अथाशापिशाची कं न छलतीत्याह । मालिनी। 884 ) विषयविपिन-खलु निश्चये । कं पुरुषम् इयम् आशापिशाची न छलयति, अपि तु सर्वान् छलयति । वेति वक्रोक्तिसूचकः । किं कुर्वन्तो। विषयविपिनवीथीसंकटे विषयवनमार्गविषमे पर्यटन्ती भ्रमन्तो । पुनः कीदृशी। झटिति शीघ्रं घटितवृद्धिः प्रापितवृद्धिः । क्वापि लब्धावकाशा नियमनरेन्द्रानप्याकुलत्वं नयन्ती प्रापयन्ती । इति सूत्रार्थः ॥२१॥ इति श्री-शुभचन्द्राचार्यविरचिते ज्ञानार्णवसूत्रे योगप्रदीपाधिकारे पण्डितनयविलासेन साहपासा तत्पुत्रसाहटोडर-तत्कुलकमलदिवाकर-साहरिषिदास-स्वश्रवणार्थं पण्डित जिनदासोद्यमेन कारापितं आशापिशाची-प्रकरणं समाप्तम् ।।१७।।। मालिनी। सुरसरिदिह साम्यं यस्य कोतिलंभेत गुणगणपरिवीतः पाश्वंसाहो बभूव । तदनुसुकृतयुक्तष्टोडरो धर्मवेदी सुचरितऋषिदासो जयति ज्ञानप्रकाशः ॥१।। इत्याशीर्वादः । इति पञ्च महाव्रतानि । अथ महाव्रतवतां समितिगुप्तयो भवन्तीत्याह । उपेन्द्रवज्रा। जिनका चित्त विक्षिप्त-क्षोभको प्राप्त है उन मनुष्योंको कहीं भी अभीष्ट की सिद्धि नहीं हो सकती है तथा जो आशारूप पिशाचीसे पीड़ित हैं वे उस चित्तविक्षेपसे ( मनःक्षोभसे ) रहित कैसे हो सकते हैं ? नहीं हो सकते । अभिप्राय यह है कि विषयवांछासे चित्त में जो क्षोभ होता है वह अभीष्ट प्रयोजनकी सिद्धि में बाधक होता है ॥२०॥ जो यह आशारूप पिशाची इन्द्रिय विषयरूप वनकी विषयवीथी में विचरण किया करती है, जो कहीं भी किसी भी विषयके आश्रित-स्थान पा करके शीघ्र ही वृद्धिंगत होती है, तथा जो संयमी जनरूप राजाओंको व्याकुल किया करती है; वह भला किसको धोखा नहीं दिया करती है ? वह सबको ही ठगा करती है ॥२१॥ इस प्रकार आचार्य श्रीशभचन्द विरचित ज्ञानार्णव योगप्रदीपाधिकारमें आशा पिशाचीप्रकरण समाप्त हुआ ।।१७। पंचमहावत समाप्त । १. M प्रकोणविक्षेपा। २. M N चलयति । ३. M N पञ्चमहाव्रतानि V इति पञ्चमहाव्रतानि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy