SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ XVIII [ प्रक्षविषयनिरोधः ] 885 ) महत्त्वहेतोर्गुणिभिः श्रितानि महान्ति मत्वा त्रिदशैर्नुतानि । महासुखज्ञाननिबन्धनानि महाव्रतानीति सतां मतानि ॥१ 886 ) [ 'उक्तं च आचरितानि महद्भिर्यच्च महान्तं प्रसाधयन्त्यर्थम् । स्वयमपि महान्ति यस्मान्महाव्रतानीत्यतस्तानि ॥११ ] 885 ) महत्त्वहेतोः सतां सत्पुरुषाणां महाव्रतानि इति मतानि उक्तानि । कीदृशानि । महत्त्व तो महत्त्वकारणाय गुणिभिः सम्यग्ज्ञानादिगुणयुक्तैः श्रितानि आश्रितानि । त्रिदशैर्देवैर्नृतानि । किं कृत्वा । महान्ति मत्वा ज्ञात्वा । पुनः कीदृशानि । महासुखज्ञाननिबन्धनानि । निबन्धनं कारणम् । इति सूत्रार्थः ॥ १ ॥ उक्तं च शास्त्रान्तरे । अथ महाव्रतव्युत्पत्तिमाह । आर्या । 886 ) आचरितानि - अतः कारणात् इति अमुना प्रकारेण महाव्रतानि । इतीति किम् । यस्मान्महद्भिराचरितानि च पुनः । यन्महान्तमर्थं प्रसाधयन्ति । स्वयमपि महान्ति । इत्यतो महाव्रतानीति सूत्रार्थः ॥ ११ ॥ अथ महाव्रतविशुद्ध्यर्थं पञ्चविंशतिभावनाः कथयति । Jain Education International पूर्वोक्त अहिंसा आदि पाँच व्रत चूँकि महत्त्व के - महान् बना देने के ― हेतु होने से गुणीजनों द्वारा ग्रहण किये जाते हैं, उन्हें महान मानकर देव नमस्कार करते हैं, तथा वे महान् सुख और ज्ञानके कारण हैं; इसीलिये सत्पुरुष उन्हें महाव्रत मानते हैं । अभिप्राय यह है कि इन व्रतोंके आश्रयसे गुणी जन महान् (श्रेष्ठ) बन जाते हैं, देव उन्हें महान मानते हैं, तथा उनके आश्रयसे जीवोंको महान् सुख ( अनन्त सुख ) और ज्ञान ( अनन्त ज्ञान ) प्राप्त होता है; इसीलिये उनका 'महाव्रत' यह सार्थक नाम माना जाता है ॥ १ ॥ कहा भी है- चूँकि महापुरुषोंने उनका परिपालन किया है, वे महान् अर्थको - मोक्ष पुरुषार्थको सिद्ध करते हैं, तथा स्वयं भी महान् हैं; इसीलिये वे महाव्रत माने गये हैं ।।११।। १. MN नीति समामनन्ति । २. P X om, this verse | ३८ For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy