SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ २९५ -१९ ] १७. आशापिशाची 879 ) चरस्थिरार्थजातेषु यस्याशा प्रलयं गता । किं किं न तस्य लोके ऽस्मिन् मन्ये सिद्धं समीहितम् ॥१६ 880 ) चापलं त्यजति स्वान्तं विक्रियां चाक्षदन्तिनः । प्रशाम्यति कषायाचिनैराश्याधिष्ठितात्मनाम् ॥१७. 881 ) किमत्र बहुनोक्तेन यस्याशा निधनं गता। स एव महतां सेव्यो लोकद्वयविशुद्धये ॥१८ 882 ) आशा जन्मोग्रपङ्काय शिवायाशाविपर्ययः । इति सम्यक् समालोच्यं यद्धितं तत्समाश्रय ॥१९ 879 ) चरस्थिरार्थ-यस्य पुंसः चरस्थिरार्थजातेषु स्थावरजङ्गमपदार्थेषु आशा प्रलयं नाशं गता। तस्य पुरुषस्य किं किं नास्मिन् समीहितं वाञ्छितं सिद्धं जातम् । अहम् एवं मन्ये । इति सूत्रार्थः ।।१६।। अथाशारहितस्येन्द्रियाणि विकारं त्यजन्तीत्याह । ___880 ) चापलं- नैराश्याधिष्ठितात्मनां निःसंगताश्रितानां स्वान्तं चित्तं चापल्यं त्यजति । च पूनः अक्षदन्तिन इन्द्रियगजाः विक्रियाः त्यजन्ति । कषायाग्निः क्रोधाद्यनलः प्रशाम्यति । इति सूत्रार्थः ॥१७॥ अथ यस्याशा नष्टा तस्य महत्त्वमाह। 881 ) किमत्र-यस्याशा निधनं नाशं गता। अत्र जगति बहुना उक्तेन किम् । स एव महतां सेव्यः । कस्यै । लोकद्वयबिशुद्धये । इति सूत्रार्थः ॥१८॥ अथाशा संसारदुःखाय भवतीत्याह । 882 ) आशा जन्मोग्र-रे जीव, यत्ते हितं हितकारि तत् समाचर । किं कृत्वा । इति सम्यक समालोच्य । इतीति किम् । जन्मोग्रपङ्काय भवोग्रकर्दमाय आशा भवति । शिवाय मोक्षाय आशाविपर्ययः । इति सूत्रार्थः ।।१९।। अथाशाविक्षिप्तचित्तानां न कुत्रापीष्टसिद्धिरित्याह । जिसकी चर-स्त्री-पुत्र आदि-तथा अचर ( धन-धान्यादि ) पदार्थों के विषयमें आशा नष्ट हो चुकी है उसका इस लोकमें कौन-कौन-सा मनोरथ पूर्ण नहीं होता है ? अर्थात् उसका सब अभीष्ट सिद्ध हो जाता है ॥१६॥ जिनका अन्तःकरण नैराश्यभावसे अधिष्ठित हो चुका है उनका मन अस्थिरताको तथा इन्द्रियरूप हाथी विकार ( उपद्रव) को छोड़ देते हैं। आशासे रहित हुए मनुष्यकी कषायरूप अग्नि भी शान्त हो जाती है ॥१७॥ यहाँ बहुत कहनेसे क्या लाभ ? जिसकी आशा नष्ट हो चुकी है उसकी दोनों लोकोंको विशुद्ध करनेके लिए महापुरुष आराधना किया करते हैं। अभिप्राय यह कि निःस्पृह योगीकी अन्य महापुरुष भी अपने अभीष्ट की सिद्धिके लिए आराधना किया करते हैं ।।१८।। आशा तो संसाररूप भयानक कीचड़की कारण है और उसके विपरीत निराशता मुक्तिकी कारण है। हे भव्य ! ऐसा भलीभाँति विचार करके जो हितकारक प्रतीत हो उसका तू आचरण कर-उसको अपना ले ॥१९॥ १. M जालेषु । २. M N LS T F V चापल्यं । ३. All others except P विक्रियाश्चाक्ष । ४. All others except PM कषायाग्नि , M कषायो ऽग्निनै । ५. Y इति वृत्तं । ६. All others except PL समालोक्य । ७. All others except P समाचर । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy