SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ २९४ ज्ञानार्णवः [१७.१२875 ) यावदाशानलश्चित्ते जाज्वलीति विशृङ्खलः । तावत्तव महादुःखदाहशान्तिः कुतस्तनी ॥१२ 876 ) निराशतासुधापूरैर्यस्य चेतः पवित्रितम् । तमालिङ्गति सोत्कण्ठं शमश्रीर्वद्धसौहृदा ॥१३ 877 ) न मजति मनो येषामाशापङ्के दुरुत्तरे । तेषामेव जगत्यस्मिन् फलितो ज्ञानपादपः ॥१४ 878 ) शक्रो ऽपि न सुखी स्वर्गे स्यादाशानलदीपितः । विध्याप्याशानलज्वालां श्रयन्ति यमिनः शिवम् ॥१५ 875 ) यावदाशानल:-चित्ते यावदाशानल: वाञ्छाग्निः जाज्वलीति अतिशयेन ज्वलति । कीदशः आशानलः । विशृङ्खलः। तावत्तव रे जीव, महादुःखशान्तिः कुतस्तनी कुतोभवा इति सूत्रार्थः ॥१२॥ अथ निराशस्य शमश्रीः भवतीत्याह । 876 ) निराशता-यस्य चेतः निराशतासुधापूरैः पवित्रितं पुनीतं भवति । तं पुरुषं शमश्रीः उपशमश्रीः सोत्कण्ठं उत्कण्ठासहितं यथा स्यात्तथालिङ्गति । कीदृशी बद्धसौहृदा जातप्रीतिः । इति सूत्रार्थः ॥१३॥ अथ ये परिग्रहं न कुर्वन्ति तेषां ज्ञानमाह । 877 ) न मज्जति-येषां मन आशाम्भसि वाञ्छाजले न मग्नं भवति । कोदशे । दुस्तरे दुस्तरणोये । तेषामेव अस्मिन् । जगति ज्ञानपादपः फलितः इति । सूत्रार्थः ॥१४॥ अथाशासद्भावे कुत्रापि न सुखम् इत्याह । ___878 ) शक्रो ऽपि न-आशानलदोपितः शक्रो ऽपि न सुखो। यमिनो वतिनः शिवं मोक्षं श्रयन्ति । किं कृत्वा । आशानलज्वालां विध्याप्येति सूत्रार्थः ।।१५।। अथाशायां नष्टायां किं न सिद्धमित्याह । हे भव्य ! जब तक तेरे हृदयमें शृंखलासे रहित ( निर्वाध या विविध प्रकारकी ) आशारूप अग्नि जलती है तब तक तेरे महादुःखरूर दाह की शान्ति कहाँसे हो सकती है ? नहीं हो सकती। तात्पर्य यह कि प्राणीके हृदयमें जबतक आशाका निवास रहता है तबतक वह निरन्तर दुःखोंसे सन्तप्तरहा करता है ॥१२॥ जिसका अन्तःकरण नैराश्यरूप अमृतके प्रवाहसे पवित्र हो चुका है उसका शान्तिरूप लक्ष्मी मित्रतामें बद्ध होकर उत्कण्ठापूर्वक आलिंगन किया करती है ॥१३॥ जिनका मन दुर्लध्य आशारूप कीचड़में निमग्न नहीं होता है उन्हीं का ज्ञानरूप वृक्ष इस लोक में फलशाली ( सफल ) होता है ॥१४॥ स्वर्गमें आशारूप अग्निसे सन्तप्त हुआ इन्द्र भी सुखी नहीं है । इसीलिए मुनिजन उस आशारूप अग्नि की ज्वालाको बुझाकर मोक्ष का आश्रय लेते हैं ।।१५।। १. M N सुधास्यन्दैः । २. All others except P°माशाम्भसि । ३. M N °नलपीडितः....यमिनः श्रियम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy