SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ 5. - ११ ] १७. आशापिशाची 871 ) त एव सुखिनो धीरा पैराशाराक्षसी हता । महाव्यसनसंकीर्ण उत्तीर्णः क्लेशसागरः ||८ 872 ) येषामाशा कुतस्तेषां मनः शुद्धिः शरीरिणाम् । अतो नैराश्यमालम्ब्य शिवीभूता मनीषिणः || ९ 873 ) सर्वाशां यो निराकृत्य नैराश्यमवलम्बते । तस्य क्वचिदपि स्वान्तं संगपङ्केर्न लिप्यते ||१० 874 ) तस्य सत्यं श्रुतं वृत्तं विवेकस्तच्चनिश्चयः । निर्ममत्वं च यस्याशापिशाची निधनं गता ।। ११ 871 ) त एव - : पुरुष राशाराक्षसी हता त एव सुखिनः, त एव धीराः । च पुनः क्लेशसागरः समुद्रः तैरेवोत्तीर्णः कीदृशः । महाव्यसनसंकीर्णः महाकष्टव्याप्तः । इति सूत्रार्थः ||८|| अथाशायां सत्यां कुतो मनः शुद्धिरित्याह । 872 ) येषामाशा - येषां जीवानां धनाशा, तेषां शरीरिणां मनःशुद्धिः कुतः । न क्वापीत्यर्थः । अतः कारणान्मनीषिणः पण्डिताः शिवोभूता मुक्ताः कर्मबन्धनैः । किं कृत्वा । नैराश्यमवलFor | इति सूत्रार्थः ||९|| अथ यो धनाशां दूरीकरोति तस्य पापं न भवतीत्याह । २९३ 873 ) सर्वाशां यो - यः पुमान् नैराश्यमवलम्बते । किं कृत्वा । सर्वाशां निराकृत्य । तस्य मनुष्यस्य स्वान्तं चित्तं संगपङ्कर्न लिप्यते । इति सूत्रार्थः ||१०|| अथ यस्य धनाशा नाशं गता तस्य सत्यादि सर्वमस्ति इत्याह । 874 ) तस्य सत्यं यस्य पुरुषस्य आशा वाञ्छापिशाची निधनं गता विनाशं प्राप्ता, तस्य श्रुतं, सत्यं, वृत्तम् आचारः, सत्यं तस्य विवेकः, तस्य तत्त्वनिश्वयः परमार्थनिर्णयः । इति सूत्रार्थः ॥११॥ अथाशायां सत्यां दुःखशान्तिर्न भवतीत्याह । है । प्राणियों को यहाँ जितने भी दुःख प्राप्त होते हैं उन सबका मूल कारण यह एक आशा ही है ॥७॥ Jain Education International जिन धीर पुरुषोंने उस आशारून राक्षसीको नष्ट कर दिया है वे ही वास्तव में सुखो हैं तथा उन्होंने महती आपत्तियोंसे व्याप्त क्लेशरूप समुद्रको पार कर लिया है ||८|| जिन प्राणियों की आशा बनी हुई है - वह नष्ट नहीं हुई है - उनके मनकी निर्मलता भला कहाँसे हो सकती है ? नहीं हो सकती । इसीलिए बुद्धिमान् ( विवेकी ) जोव नैराश्यभावका आश्रय लेकर उस आशाका सर्वथा परित्याग करके - मुक्तिको प्राप्त हुए हैं ||२|| जो जीव पूर्णतया उस आशाका निराकरण करके नैराश्यभावका आश्रय ले लेता है। उसका मन कहीं पर भी परिग्रहरूप कीचड़ से लिप्त नहीं होता है ||१०|| जिसकी आशारूप पिशाची मरण को प्राप्त हो चुकी है- - नष्ट हो गयी है उसके सत्य, आगमज्ञान, चारित्र, विवेक तत्त्वका निश्चय और निर्ममता आदि उत्तम गुण सुरक्षित रहते हैं ||११|| १. All others except P संकीर्णश्चोत्तीर्णः । For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy