SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ २६० ज्ञानार्णवः श्रूयन्ते कामिनीनां स्तनजघनमुखा लोकनात्ते ऽपि भग्ना मज्जन्तो मोहवा जिनपतियतयः प्राक् प्रसिद्धाः कथासु ॥ ४५ इति ज्ञानार्णवे योगप्रदीपाधिकारे ब्रह्मव्रतविचारे आचार्यश्री- शुभचन्द्र- विरचिते संसर्गप्रकरणम् ||१४|| सूत्रे द्वादशाङ्गे दत्तावधानाः दत्तचित्ताः । पुनः कीदृशाः । प्रशमयमतपोध्यानलब्धावकाशाः क्षान्तिव्रततपोध्यानेषु लब्धः प्राप्तो ऽवकाशो यैस्तथा । पुनः कीदृशाः । शश्वत् संन्यस्तसंगा : निरन्तरापास्तसंगाः । पुनः कीदृशाः । विमलगुणमणिग्रामभाजः । सुगमम् । स्त्रीणामङ्गविलोकनान्मोहवा मज्जन्तः । इति सूत्रार्थः ॥ ४५ ॥ इति श्री शुभचन्द्राचार्यविरचिते ज्ञानार्णवसूत्रे योगप्रदीपाधिकारे पण्डितनयविलासेन साहपासा तत्पुत्र-साहटोडर- तत्कुलकमल दिवाकर साहरिषिदास-स्वश्रवणार्थं पण्डितजिनदासोद्यमेन स्त्रीणां संसर्गप्रकरणम् ||१४|| [ १४.४५ मालिनी छन्दः । विमलगुणनिधानः स्वक्रियासावधानः परमचरितयुक्तः पाश्वसाहः प्रमुक्तः । तदनु इह समृद्धस्तोडरो भावशुद्धो जयति जगति चैषः रेषिदासः सुरेशः || १ || अथ स्त्रीसंगत्यागात् महतां सेवा भवतीत्याह । जो निरन्तर परिग्रहकी ओर से विमुख रहते थे, तथा जो निर्मल गुणरूप मणियोंके समूहकी आराधना किया करते थे; वे जैन मुनि भी पूर्व समय में स्त्रियोंके स्तन, जघन और मुखके देखनेसे भ्रष्ट होकर मोहरूप समुद्र के भीतर मग्न हुए हैं। उनकी कथाएँ पुराणग्रन्थों में प्रसिद्ध हैं ||४५|| Jain Education International १. F जिनमतयतयः । इस प्रकार आचार्य श्री शुभचन्द्रविरचित ज्ञानार्णव योगप्रदीपाधिकार में ब्रह्मव्रतविचार में संसर्ग प्रकरण समाप्त हुआ || १४ || For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy