SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ २५८ ज्ञानार्णवः [१४.३९ 764 ) तावद्धत्ते प्रतिष्ठा प्रशमयति' मनश्चापलं चैष तावत् तावत्सिद्धान्तसूत्रं स्फुरति हृदि परं विश्वतत्त्वैकदीपम् । क्षीराकूपारवेलावलयविलसितै निनीनां कटा: र्यावन्नो हन्यमानं कलयति हृदयं दीर्घदोलोयितानि ॥३९ 765 ) संसर्गाद् दुर्बलां दीनां संत्रस्तामप्यनिच्छतीम् । कुष्ठिनी रोगिणीं जीर्णां दुःखितां क्षीणविग्रहाम् ॥४० 766 ) निन्दितां निन्द्यजातीयां स्वजातीयां तपस्विनीम् । बालामपि तिरश्ची स्त्री कामी भोक्तुं प्रवर्तते ॥४१ सुमृदुबाहुलताभ्यामाश्लिष्य मुखेन सुराच्छटोत्क्षेपं ददति । ततस्ते वृक्षाः पुष्पादिकोपेता जायन्ते । अन्यथा न। इति तासां पूर्णन्दुगौरं मुखकमलम् अलम् अत्यथं वीक्ष्य । कीदृशं मुखकमलम् । "लीलालसाढ्यं क्रीडालस्यमहाय॑म् । कः। योगी। यः कुशल: तदानी मानसं चित्तं निर्विकारं कलयति धारयति, स एव योगी। इति सूत्रार्थः ॥३८॥ अथ यावत् स्त्रीणां रूपं न पश्यति तावत् प्रतिष्ठादि पूर्व भवति इत्याह । स्रग्धरा । 764) तावद्धत्ते-यावन्मानिनीनां कटाक्षैर्हन्यमानं हृदयं दीर्घलोलायितानि* दोघंलोलाकर्म न कलयति, तावत् प्रतिष्ठां धत्ते । तावदेव मनः चापलं परिहरति* च । एव निर्धारणार्थः । तावत्सूत्रं सिद्धान्तं हृदि स्फुरति । कीदृशम् । परं प्रकृष्टम् । पुनः कीदृशम् । विश्वतत्त्वैकदीपम् । कीदृशम् । क्षीरकूपारवेलावलयविलसितैः क्षीरसमुद्रकल्लोलवलयः भ्रमविशेषः, तद्विलसितैः। इति सूत्रार्थः ॥३९।। अथ कुत्सितां नारों भोक्तु कामी वाञ्छति इत्याह । 765-66) संसर्गात्-कामो संसर्गात् संबन्धात् । एतादृशों स्त्रों भोक्तु प्रवर्तते इति संबन्धः । हो ? अभिप्राय यह है कि जो वृक्ष लोकमें तुच्छ गिने जाते हैं वे भी जब स्त्रियों के संसर्गसे विकारको प्राप्त होते हुए देखे जाते हैं तब भला विशेष चतुर समझे जानेवाले मनुष्य तो उनके संसर्गसे विकारको प्राप्त होंगे ही ॥३८॥ यह मनुष्य तब तक ही प्रतिष्ठाको धारण करता है तब तक ही अपनी प्रतिष्ठाको स्थिर रख सकता है, तब तक ही अपने मनको चंचलताको शान्त करता है-उसे वशमें रख सकता है, और तब तक ही हृदय में समस्त वस्तुस्वरूपके प्रगट करनेमें अनुपम दीपकके समान सिद्धान्त-सूत्र-आगमका रहस्य भी प्रकाशमान रहता है जबतक कि क्षीरसमुद्रके किनारेके घेरेके समान विलाससे संयुक्त स्त्रियोंके कटाक्षोंसे व्यथित हुआ हृदय दीर्घ हिंडालेके लम्बे झोकोंका अनुभव नहीं करता है। तात्पर्य यह कि स्त्रियोंके कटाक्षोंसे विद्ध होनेपर मनुष्योंकी प्रतिष्ठा और आगमज्ञान आदि सब कुछ नष्ट हो जाता है ॥३९॥ विषयी मनुष्य अतिशय पुरुषसंयोगके कारण दुर्बलताको प्राप्त हुई, दरिद्र, भयभीत, स्वयं इच्छा न करनेवाली, कोढ़से ग्रसित, रोगयुक्त, वृद्ध, दुःखित, कृश शरीरवाली, घृणित, १. All others except Pप्रतिष्ठां परिहरति । २. M दीर्घलोलायितानि । Jain Education International For Private & Personal Use Only www.jainelibraryorg
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy